________________
एयगडा
सूत्रं दीपिकान्वितम् ।
९ धर्मा- . ध्ययने धार्मिका
अधामिकाथ।
॥१०९॥
व्याख्या-ब्राह्मणाः क्षत्रिया वैश्याश्चाण्डाला अथवा बोकसा-अवान्तरजातीयाः 'एपिकाः' मृगलुब्धकाः हस्तिताप- साश्च, मांसहेतोमगान् हस्तिनश्च एषन्ति, तथा कन्दमूलफलादिकं च । तथा ये चान्ये पाखण्डिकाः, नानाविधैरुपायैर्भेक्ष्यमेषन्त्यन्यानि वा विषयसाधनानि, ते सर्वेऽप्येषिका उच्यन्ते । तथा 'वैशिकाः' वणिज: 'शूद्राः' कृषीवलादयः, ये चान्ये सावद्यारम्भनिश्रिता, निर्लाञ्छनाऽङ्गारदाहादिभिः क्रियाविशेषैर्जीवोपमईकारिणस्तेषां सर्वेषामेव जीवापकारिणां वैरमेव प्रवर्द्धत इत्युत्तरश्लोके क्रियेति गाथार्थः ॥२॥ किश्च
परिग्गहे निविट्ठाणं, वेरं तेसिं पवई + । आरंभसंभिया कामा, न ते दुक्खविमोयगा ॥३॥
व्याख्या-परिग्रहे सचित्ताचित्तरूपे 'निविष्टानां' गाय गतानां, परिग्रहे ममतोपेतानां, पाप-मसातवेदनीयादिक 'वर्द्धते ' वृद्धिमुपयाति, जन्मान्तरेष्वपि दुर्मोच भवति । तत्र येन यथा यस्य प्राणिन उपमईः क्रियते स तथैव संसारान्तवर्ती शतशो दुःखमाग्मवतीति, जमदग्नि-कृतवीर्यादीनामिव पुत्रपौत्रानुगं वैरं प्रवर्द्धत इति भावः। किमिति दुःखमाजो भवन्तीत्याह-यतस्ते प्राणिनः कामेषु प्रवृत्ताः, कामाश्चाऽरम्भसम्भृता-आरम्भपुष्टाः, आरम्भाश्च जीवोपमर्दकारिणः, अतस्ते आरम्भनिश्रिताः, परिग्रहनिविष्टाः कामसम्भृताः ‘दुखविमोचकाः ' अष्टप्रकारकर्मविमोचका न भवन्ति । एवंविधास्ते
१ तद्यथा-ब्राह्मणेन शूद्रयां जातो निषादः, ब्राह्मणेनैव वैश्यायां जातो अम्बष्ठः, तथा निषादेनांबठ्या जातो बोकसः । + "तेसिं पावं पड़ती" इति चूर्णी, व्याख्याऽपि वृत्तिकदादिभिरेषैव कृता, पाठान्तरत्वेन तु स्वीकृतोऽयमपि पाठो वृत्तिकारैः ।
Jain Education
For Privale & Personal use only
idlvww.jainelibrary.org
MI