SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ यावत्परिव्रजेरिति संयमाऽनुष्ठानं कुर्यास्त्वमिति गाथार्थः ॥ २७ ॥ इतिः परिसमाप्त्यर्थे, नवीमीति पूर्ववत् । इति श्रीपरमसुविहितखरतरगच्छविभूषणश्रीमत्साधुरङ्गगणिवरगुम्फितायां श्रीमत्सूत्रकृताङ्गदीपिकायां वीर्याध्ययनमष्टमं परिपूर्णम् । अथ नवमं धर्माध्ययनं प्रारभ्यते । कयरे धम्मे अक्खाए ?, माहणेण मईमया। अंजु धम्मं अहातच्चं, जणगा ! तं सुणेह मे ॥ १॥ व्याख्या-जम्बूस्वामी सुधर्मस्वामिनमुद्दिश्येदमाह-कतरः' किम्भूतो धर्म 'आख्यातः' कथितो 'माहणेणं 'ति भगवता श्रीवर्द्धमानस्वामिना, कथम्भूतेन ? मतिमता, इति पृष्टे सुधर्मस्वाम्याह-'ऋजु' मायाप्रपञ्चरहितमवर्क 'अहातचं' यथावस्थितं मम कथयतः शृणुत यूयं हे 'जनकाः' जनाः ! ( यथा) भगवता प्रतिपादितं मया चाकर्णितं तथा भवतां कथयामि, यूयं शृणुतेति गाथार्थः॥१॥ धर्मप्रतिपक्षभूतोऽधर्मस्तदाश्रितांस्तावदर्शयितुमाहमाहणा खत्तिया वेस्सा, चंडाला अदु बोक्सा। एसिया वेसिया सुद्दा, जे य आरंभनिस्सिया ॥ २ ॥ Jan Education a l For Private & Personal Use Only
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy