________________
कर्मभ्य आत्मानं मोचयितुं नालमिति गाथार्थः ॥३॥ किश्चाऽन्यत्आघायकिच्चमाहयं, नाइओ विसएसिणो। अन्ने हरांति तं वित्तं, कम्मी कम्महिं किच्चती ॥४॥ ___ व्याख्या-यत्र दशविधाः प्राणिनां प्राणा:-आहन्यन्ते स ' आघातो' मरणं, तत्र कृत्यमग्निसँस्कारजलाञ्जलिप्रदानादि कृत्वा पश्चात् बातयः-पुत्रकलत्रादयो विषयैषिणः सन्तः स्वाथै कनिष्ठाः ' तद्वित्तं' द्रव्यजातं गोत्रिणः स्वीकुर्वन्ति ।। को भावः ? यो मृत्वा गतस्तस्याग्निसंस्कारादिकं कृत्वा पाश्चात्याः पुत्रादयस्तदर्जितं द्रव्यं यथेष्टमुपभुञ्जन्ते, स तु द्रव्यो. पार्जका सावद्याऽनुष्ठानवान् पापी स्वकृतैः कर्मभिः संसारे ‘कृत्यते ' छिद्यते ॥४॥
स्वजनाच तद्रव्योपजीविनस्तत्राणाय न भवन्तीति दर्शयितुमाहमायापियाण्डसा भाया, भज्जा पुत्ता य ओरसा। नालं ते तव ताणाए, लुप्पंतस्स सकम्मुणा ॥५॥
व्याख्या-एते सर्वेऽपि मातापितादयः, अन्ये श्वशुरादयोऽपि 'ते' तव संसारचक्रवाले स्वकर्मभिर्विलुप्यमानस्य त्राणाय नालं-न समर्था भवन्ति । इहापि तावन्नैते त्राणाय, किमुत परलोके इति गाथार्थः ॥ ५॥ एयमटुं सपेहाए, परमट्ठाणुगामियं । निम्ममो निरहंकारो, चरे भिक्खू जिणाहियं ॥६॥
व्याख्या-धर्मरहितानां स्वकृतकर्मविलुप्यमानानामिहलोके परलोके न कश्चित्राणाय, इत्येवं पूर्वोक्तमर्थ 'सम्प्रेक्ष्य' पर्यालोच्य 'परमार्थो' मोक्षः संयमो वा, तमनुगच्छति, संयममार्गाराधको भवेत् । तथा निर्ममो निरहङ्कारः सन् स
For Private
Jain Education in
ainelibrary.org
Personal Use Only