________________
व्यगडाङ्ग-
१ समयाध्ययने
सूत्रं
दीपिकान्वितम् ।
तृतीयो
॥२२॥
एयाणुचिंति मेधावी, बंभचेरे ण ते बसे । पुढो पावाउया सवे, अक्खायारो सयं सयं ॥१३॥ ___व्याख्या-'मेधावी' प्राज्ञः एतान् वादिनोऽनुचिन्त्य एवमवधारयेत-नैते राशित्रयवादिनो देवोप्तादिलोकवादिनश्च ब्रह्मचर्ये * तदुपलक्षिते * संयमानुष्ठाने वा वसेयुः, अपिच-सर्वेऽप्येते प्रावादुकाः स्वीयं स्वीयं दर्शनं स्वदर्शनानुरागात् शोभनत्वेन 'अख्यातारः' प्रख्यापयितारः, नच तत्र विदिततत्त्वेनास्था विधेयेति गाथार्थः ॥ १३ ॥
पुनरन्यथा कृतवादिमतमुपदर्शयितुमाहसए सए उवट्ठाणे, सिद्धिमेव न अन्नहा । अहो !! इहेव वसवत्ती, सबकामसमप्पिए ॥ १४ ॥ ____ व्याख्या-ते कृतवादिनः अपरेऽपि स्वकीये २ ' उपस्थाने ' स्वकीयानुष्ठाने दीक्षागुरुचरणसुश्रूषादिके सिद्धिमभिहितवन्तः-सर्वेऽपि वादिनः स्वकीयानुष्ठानादेव सिद्धि प्रतिपादयन्ति, यः पृच्छयते स एवमेव वक्ति-अस्मदीयानुष्ठानादेव मुक्त्यवाप्तिः, नान्येन केनापि प्रकारेण सिद्धिरवाप्यते, अहो !! 'इहेव'त्ति सिद्धिप्राप्तेरवस्तात्प्रागपि यावदद्यापि सिद्धिप्राप्तिन भवति तावदिहैव जन्मनि अस्मदीयदर्शनोक्तानुष्ठानानुभावात् 'वसवत्ती' वशवी-वशेन्द्रियो भवति, न ह्यसौ सांसारिकस्वभावरभिभूयते, सर्वकामसमर्पितो-यान् यान् कामान् कामयते ते तेऽस्य सर्वे सिद्ध्यन्ति-सिद्धेराक अष्टगुणैश्वर्यलक्षणा सिद्धिर्भवति परत्र चाशेषद्वन्द्वोपरमलक्षणा सिद्धिर्भवतीति गाथार्थः ॥ १४ ॥ एतदेव दर्शयतिसिद्धा य ते अरोगा य. इहमेगोसिमाहियं । सिद्धिमेव पुरो काउं, सासए गठिया नरा ॥१५॥
द्देशके कृतवादि.
मतोपदर्शनम्।
॥२२॥
Jain Education.in
a
l
For Privale & Personal use only
Twww.jainelibrary.org