SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ व्यगडाङ्ग सूत्रं दीपिकान्वितम् । निच्चं तसे पाणिणो थावरे य, जे हिंसती आयसुहं पडुच्च। जे लूसए होइ अदत्तहारी, ण सिक्खती सेयवियस्स किंचि ॥ ४ ॥ व्याख्या-तथा ये पुरुषाः हिंसारसिकाः आत्मसुखार्थिनः, आत्मसुखहेतवे त्रसस्थावरान् प्राणिनो घ्नन्ति । तथा ये प्राणिनां लूषका:-ध्वंसकाः, अदत्तहारिणः, परद्रव्यापहारिणः, तथा 'सेयवियस्स'त्ति प्रत्याख्यानादिकमपि नाऽभ्यसन्ति, अविरताः अप्रत्याख्यानिनः काकमाँसादेरप्यनिवृत्ता इति गाथार्थः ॥ ४॥ पागब्भिपाणे बहुणेतिवाती, अनिव्वुते घातमुवेति बाले । णिहोणिसं गच्छति अंतकाले, अहोसिरं कटु उवेइ दुग्गं ॥ ५॥ व्याख्या-य ईदृशो भवति स अधोगति याति, अधः शिः कृत्वा 'दुर्ग' विषम यातनास्थानमुपैति, स इति का ? यः 'प्रागल्भी' धृष्टः प्राणिनामतिपाति-विनाशकः, अतिपात्याऽपि प्राणिनो धाद्विदति, यथा वेदाभिहिता हिंसा हिंसैव न भवति इत्यादि धार्थ्यात्प्रगल्भते । तथा ' अनिर्वृतः' कदाचिदप्यनुपशान्तः क्रोधाग्निना प्रज्वलन्नेवास्ते यो बालो रागद्वेषोदयवर्ती, सोऽन्तकाले-मरण काले 'णिहो"त्ति, न्यग-अधस्तात् 'णिसं'ति अन्धकारमधोऽन्धकारं गच्छति, अवाछशिरा नरके पततीत्यर्थः ॥ ५ ॥ अथ नारका यदनुभवन्ति तद्दर्शयितुमाह हण छिंदह भिंदह णं दंडेह, सद्दे सुणित्ता परहम्मियाणं । ५नरकविमत्यध्ययने प्रथमो. द्देशके विविधायातना नारकाणाम् । ॥७४॥ ॥७४। Jain Education a l For Private & Personal Use Only vww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy