________________
सूयगडाङ्ग-
सूत्रं दीपिका
न्वितम् ।
॥ ६१ ॥
पापकर्मणा असातावेदनीयोदयरूपेणेति गाथार्थः ॥ १८ ॥
तं च भिक्खू परिन्नाय सुन्वते समिते चरे । मुसावायं च वज्जिज्जा -ऽदिन्नादाणं च वोसिरे ॥ १९ ॥ व्याख्या - स च भिक्षुः संयमवान् एतत् पूर्वोक्तं वैतरणी नदीवद्दुस्तरा नार्यो यैः परित्यक्तास्ते समाधिस्थाः संसारं तरन्ति, अन्ये परीषहपराजिताः स्त्रकृतेन कर्मणा पीड्यन्ते, इत्यादि सर्व ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यान परिज्ञया परिहरन् चरेत् संयमानुष्ठानं विदध्यात् । कथम्भूतो भिक्षुः १' सुव्रतः पञ्च महाव्रतयुक्तः समितः पञ्चसमितिभिः एवंविधः संयमा नुष्ठानं विदध्यात्, मृषावादं वर्जयेत् । अदत्तादानं दन्तशोधनमात्रमध्यदत्तं न गृह्णीयात् । एवं मैथुनपरिग्रहावपि त्यजन् संयमानुष्ठानं कुर्यादिति गाथार्थः ॥ १९ ॥ अथापरवतानां वृत्तिकल्पत्वादहिंसायाः प्राधान्यख्यापनार्थमाह
ܕ
तिरियं वा, जे कई तस्थावरा । सव्वत्थ विरयं कुज्जा, संतिनिवाणमाहियं ॥ २० ॥
व्याख्या - ऊर्ध्वमवस्तिर्यक् सर्वलोके ये केचन त्रसाः स्थावराश्च जन्तवः सन्ति तेषां सर्वेषां विरतिं कुर्यान्मनोवाक्कायैः करणकारणानुमतिभिश्च प्राणातिपातविरतिं कुर्यात् । शान्तिरिति शान्तिकर्म एतदेव निर्वाण मध्येतदाख्यातं यत्सर्वप्राणिनां प्राणरक्षणमिति गाथार्थः || २० || समस्ताध्ययनार्थोपसंहारार्थमाहइमं च धम्ममादाय, कासवेण पवेइयं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहितं ॥ २१ ॥ व्याख्या - इमं ' काश्यपेन' श्रीमहावीरेण 'प्रवेदितं कथितं धर्ममादाय गृहीत्वा भिक्षुग्लनस्य वैयावृत्यं अग्ला
Jain Education International
For Private & Personal Use Only
३ उपसर्गपरिज्ञा
ऽध्ययने
चतुर्थी
देश के
ऽनुकूलोपसर्गाः ।
।। ६१ ।।
www.jainelibrary.org