SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग- सूत्रं दीपिका न्वितम् । ॥ ६१ ॥ पापकर्मणा असातावेदनीयोदयरूपेणेति गाथार्थः ॥ १८ ॥ तं च भिक्खू परिन्नाय सुन्वते समिते चरे । मुसावायं च वज्जिज्जा -ऽदिन्नादाणं च वोसिरे ॥ १९ ॥ व्याख्या - स च भिक्षुः संयमवान् एतत् पूर्वोक्तं वैतरणी नदीवद्दुस्तरा नार्यो यैः परित्यक्तास्ते समाधिस्थाः संसारं तरन्ति, अन्ये परीषहपराजिताः स्त्रकृतेन कर्मणा पीड्यन्ते, इत्यादि सर्व ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यान परिज्ञया परिहरन् चरेत् संयमानुष्ठानं विदध्यात् । कथम्भूतो भिक्षुः १' सुव्रतः पञ्च महाव्रतयुक्तः समितः पञ्चसमितिभिः एवंविधः संयमा नुष्ठानं विदध्यात्, मृषावादं वर्जयेत् । अदत्तादानं दन्तशोधनमात्रमध्यदत्तं न गृह्णीयात् । एवं मैथुनपरिग्रहावपि त्यजन् संयमानुष्ठानं कुर्यादिति गाथार्थः ॥ १९ ॥ अथापरवतानां वृत्तिकल्पत्वादहिंसायाः प्राधान्यख्यापनार्थमाह ܕ तिरियं वा, जे कई तस्थावरा । सव्वत्थ विरयं कुज्जा, संतिनिवाणमाहियं ॥ २० ॥ व्याख्या - ऊर्ध्वमवस्तिर्यक् सर्वलोके ये केचन त्रसाः स्थावराश्च जन्तवः सन्ति तेषां सर्वेषां विरतिं कुर्यान्मनोवाक्कायैः करणकारणानुमतिभिश्च प्राणातिपातविरतिं कुर्यात् । शान्तिरिति शान्तिकर्म एतदेव निर्वाण मध्येतदाख्यातं यत्सर्वप्राणिनां प्राणरक्षणमिति गाथार्थः || २० || समस्ताध्ययनार्थोपसंहारार्थमाहइमं च धम्ममादाय, कासवेण पवेइयं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहितं ॥ २१ ॥ व्याख्या - इमं ' काश्यपेन' श्रीमहावीरेण 'प्रवेदितं कथितं धर्ममादाय गृहीत्वा भिक्षुग्लनस्य वैयावृत्यं अग्ला Jain Education International For Private & Personal Use Only ३ उपसर्गपरिज्ञा ऽध्ययने चतुर्थी देश के ऽनुकूलोपसर्गाः । ।। ६१ ।। www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy