SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ [नतया]नेन (१) कुर्यात् । आत्मना समाधि मन्यमानः धन्योऽहं यत् साधोयावृत्यं करोमि, कृतकृत्योऽहमिति मन्यमानो | वैयावृत्त्यं कुर्यादिति गाथार्थः ॥२१॥ संखाय पेसलं धम्म, दिद्विमं परिनिव्वुडे । उवसग्गेऽहियासित्ता, आमोक्खाए परिव्वएजासित्ति बेमि ॥ व्याख्या-सम्यक् ज्ञात्वा स्वसंमत्या जातिस्मरणादिना अन्यतो वा श्रुत्वा 'पेशलं' सुकुमारं धर्म श्रुतचारित्रात्मक श्रुत्वा ज्ञात्वा 'दृष्टिमान्' सम्यग्दर्शनी परिनिर्वृतः-कषायपरित्यागाच्छीतीभूतः उपसर्गानधिसह्य आमोक्षं यावत् परिव्रजेत् । संयमानुष्ठाने गच्छेदितिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् । وسعت سمحة عن المجاعدادهحالتحالف معناها ليعيلهما عن الهداف الهي عن اسهالعناقد ومحاله GURU इति श्रीपरमसुविहितखरतरंगच्छविभूषणमहोपाध्याय-श्रीमत्साधुरङ्ग-गणिवरगुष्फितायां श्रीसूत्रकृताङ्गदीपिकाया मुपसर्गपरिज्ञायाश्चतुर्थोद्देशकः समाप्तस्तत्समाप्तौ च समाप्तमुपसर्गपरिज्ञाख्यं तृतीयमध्ययनम् ।। mamromen romannaronmeonrneomamromamarnama Jain Education Inter For Private & Personal use only jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy