________________
[नतया]नेन (१) कुर्यात् । आत्मना समाधि मन्यमानः धन्योऽहं यत् साधोयावृत्यं करोमि, कृतकृत्योऽहमिति मन्यमानो | वैयावृत्त्यं कुर्यादिति गाथार्थः ॥२१॥ संखाय पेसलं धम्म, दिद्विमं परिनिव्वुडे । उवसग्गेऽहियासित्ता, आमोक्खाए परिव्वएजासित्ति बेमि ॥
व्याख्या-सम्यक् ज्ञात्वा स्वसंमत्या जातिस्मरणादिना अन्यतो वा श्रुत्वा 'पेशलं' सुकुमारं धर्म श्रुतचारित्रात्मक श्रुत्वा ज्ञात्वा 'दृष्टिमान्' सम्यग्दर्शनी परिनिर्वृतः-कषायपरित्यागाच्छीतीभूतः उपसर्गानधिसह्य आमोक्षं यावत् परिव्रजेत् । संयमानुष्ठाने गच्छेदितिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ।
وسعت سمحة عن المجاعدادهحالتحالف معناها ليعيلهما عن الهداف الهي عن اسهالعناقد ومحاله
GURU
इति श्रीपरमसुविहितखरतरंगच्छविभूषणमहोपाध्याय-श्रीमत्साधुरङ्ग-गणिवरगुष्फितायां श्रीसूत्रकृताङ्गदीपिकाया
मुपसर्गपरिज्ञायाश्चतुर्थोद्देशकः समाप्तस्तत्समाप्तौ च समाप्तमुपसर्गपरिज्ञाख्यं तृतीयमध्ययनम् ।। mamromen
romannaronmeonrneomamromamarnama
Jain Education Inter
For Private & Personal use only
jainelibrary.org