SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ यगडाङ्ग सूत्रं दीपिका न्वितम् । ॥ ६२ ॥ अथ स्त्री परिज्ञाख्यं चतुर्थमारभ्यते ॥ प्राक्तने अध्ययने अनुकूलाः प्रतिकूला उपसर्गाः प्रतिपादितास्तेष्वपि स्त्रीपरीषहो दुर्जयः, अतस्तज्जयार्थमिदं स्त्रीपरपहाध्ययनं प्रारभ्यते । तत्रेयमादिगाथा ॥ जे मायरं च पियरं च, विप्पजहाय पुव्व संजोगं । एगे सहिते चरिस्सामि, आरतमेहुणो विवित्तेसी ॥ १ ॥ व्याख्या - यो भिक्षुर्मातापित्रादीनां पूर्वसंयोगं श्वशुरादीनां च पश्चात् संयोगं त्यक्त्वा, ज्ञानदर्शनचारित्र सहितः संयमं पालयिष्ये, एवं कृतप्रतिज्ञः चरिष्यामि कथम्भूतो भिक्षुः - ' आरतमैथुनो' विरतमैथुन : ' विवत्तेसी ' स्त्रीपशुपण्डकरहितोपाश्रयं गवेषयन् विचरतीति गाथार्थः ॥ १ ॥ एवंविधस्यापि साधोरविवेकिखीजनाद्यद्भवति तदाह । FVI Jain Education International सुहुमेणं तं परक्कम्म, छन्नपण इत्थिओ मंदा । उवायं पिताउ जाणंसु, जहा लिस्संति भिक्खुणो एगे ॥ २ ॥ व्याख्या -' तं ' महापुरुषं साधुं ' सूक्ष्मेण ' अपरकार्यमिषेण ' छन्नपदेन ' छद्मना - कपटजालेन ' पराक्रम्य ' तत्सममागत्य, स्त्रियो नानाविधकपटशतपूरिताः साधुसमीपमागत्य संयमाद्ध्वंसयन्ति । ' मन्दा' मायाविन्यः उपायमपि जानन्ति येनोपायेन साधुः संयमाद्भ्रश्यति । एवंविधाः स्त्रियः हावभावविब्बोकवत्य उपसाधुमागत्य उपविशन्ति, तथा For Private & Personal Use Only ४ स्त्रीपरिज्ञा sar प्रथमो देश के मात्रादिभिरप्येका न्तवास वर्जनम् । ॥ ६२ ॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy