________________
मापन्ते मायाप्रधाना विलासवचनानि, यथा मागधिकावचनैः कूलवालकवत्साधुः संयमाभ्रंशमुपयातीति गाथार्थः ॥ २ ॥ अथ तानेव सूक्ष्मविप्रतारणोपायान् दर्शयितुमाह
पाभिसंणिसीयति, अभिक्खणं पोसवत्थं परिहिंति ।
काय आहे विदंसंति, बाहुमुवन्तु कक्खमणुवजे ॥ ३ ॥
व्याख्या — विश्रम्भमुत्पादनार्थ पार्श्व समागत्य निषीदन्ति । साधुप्रतारणार्थ + परिधानं शिथिलीकृत्य पुनर्निबध्नन्ति । तथा अधःकाय मूर्वादिकमनङ्गोद्दीपनाय दर्शयन्ति - प्रकटयन्ति । तथा ' बाहुमुद्धृत्य ' कक्षामादर्श्य अनुकूलं साध्वभिमुखं व्रजेदिति गाथार्थः ॥ ३ ॥
सयणासणेहिं जोग्गेहिं, इत्थीओ एगया निमंतति । एताणि चेत्र से जाणे, पासाणि विरूवरूवाणि ॥४॥
व्याख्या–काचित् स्त्री शयनासनैः एकदा सस्नेहवचनैर्निमन्त्रयति, तदा स साधुः तानि शयनासनानि ' विरूपरूपं ' नानाप्रकारं 'पाश' बन्धनस्थानं जानाति, यद्यत्र एतद्वचनैरुपविष्टस्तदा पाशे पतित एवेति चिन्तयतीति गाथार्थः ॥ ४ ॥ नो तासु चक्खुं संधिज्जा, नो विय साहसं समभिजाणे । णो सहियंपि विहरेजा, एवमप्पा सुरक्खिओ होजा ॥ व्याख्या– साधुर्नो तासु स्त्रीषु चक्षुः सन्धयेत्-न तासु सम्मुखं विलोकयेत् न तद्दृष्टौ दृष्टिं निवेशयेत् न च साहसम+ अभीक्ष्णं ' अनवरतं पोषवत्रं ' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org