SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ दीपिका अयगडाङ्ग कार्यकरणादि समनुजानीयात्-अकार्यकरणं न प्रतिपद्यते, तथा नैव स्त्रीभिः सार्धं ग्रामादौ विहरेत्-न ताभिः साद्धं विविक्तासनो भवेत् । एवं स्त्रीसङ्गवर्जनेनात्मा सर्वापायस्थानेभ्यः सुरक्षितो मवतीति गाथार्थः ॥५॥ आमंतिय ओसविया, भिक्खुं आयसा निमंतंति । एताणि चेव से जाणे, सद्दाणि विरूवरूवाणि ॥६॥ न्वितम् । ा व्याख्या-स्त्रियः साधुमामन्त्रयन्ति, यथाहममुकवेलायामागमिष्यामि, इत्येवं सङ्केतं ग्राहयित्वा, ओसवियत्ति | संस्थाप्य-उच्चावचैर्विश्रम्भजनकैरालापैर्विश्वास्य आत्मोपभोगाय साधुं निमन्त्रयन्ति । यदि वा साधोर्भयापहरणार्थ कथयन्ति, नहि मदभर्तस्त्वया कापि शङ्का विधेया, तत्संमतैवेहागतास्मि, त्वया निर्भीकेन भाव्यं, इत्यादिवचोभिर्विश्रम्भमुत्पादयन्ति, सातव यत्किश्चिल्लघु वा महद्वा कार्यमुत्पद्यते तत्राहं नियोजनीया, सर्व साधयिष्यामि । एवं प्रलोभयन्ति, स चावगततच्चो मिक्षरेतान विरूपरूपान शब्दादीन् विषयान् ज्ञपरिज्ञया जानीयायथेते शब्दादयो विषयाः दुग्गेतिगमनैकहेतवा इत्येवमवबुध्य प्रत्याख्यानपरिज्ञया परिहरेदिति गाथार्थः ॥ ६ ॥ तथामणबंधणेहिं गहि, कलुणविणीयमुवगसित्ताणं । अदु मंजुलाई भासंति, आणवयंति भिन्नकहाहि ॥ व्याख्या-मनसो बन्धनभूतानि मनोबन्धनानि-मजुलालापस्निग्धावलोकनाङ्गप्रत्यङ्गप्रकटनादीनि, तैस्तथा करुणालापविनयपूर्वकं उपसंश्लिष्य-समीपमागत्य, अथवा मजुलानि-पेशलानि विश्रम्भकारीणि भाषन्ते तथा भिन्नकथाभी| रहस्यालापैः साधोश्चित्तमादाय अकार्यकरणं प्रत्याज्ञापयन्ति, कर्मकरवदाज्ञां कारयन्तीति गाथार्थः ॥७॥ ४ स्त्रीपरिज्ञाऽध्ययने प्रथमोदेशके दुर्गतिगमनकहेतुत्वं | शब्दादिविषयाणाम् Jain Education For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy