________________
व्याख्या-यैर्विवेकिभिः 'काले' धर्मार्जनावसरे 'पराक्रान्तं ' धर्मोद्यमो विहितस्ते 'पश्चात् ' मरणकाले न परित| प्यन्ते-न शोचन्ते, ये च बाल्यात्प्रभृति विषयेभ्यो निवृत्तास्ते धीरा 'बन्धनेन' स्नेहरागेण मुक्ता असंयमजीवितं नाऽवकाक्षन्ति, अथवा जीविते मरणे वा निस्पृहाः संयमोद्यममतयो भवन्तीति गाथार्थः ॥ १५ ॥ अन्यच
जहा नई वेयरणी, दुत्तरा इह संमता । एवं लोगसि नारिओ, दुत्तरा अमईमया ॥ १६ ॥
व्याख्या-यथा सर्वनदीभ्यो वैतरणी दुस्तरा 'सम्मता' सर्वजगत्प्रसिद्धा चैषा वार्ता, तथा लोके नारी निर्विवेकिभिः | पुरुषैः दुस्तरा-दुर्लङ्घनीया ज्ञातव्येति गाथार्थः ॥ १६ ॥
जेहिं नारीण संजोगा, पूयणा पिट्टतो कता । सबमेयं निराकिच्चा, ते ठिया सुसमाहिए ॥१७॥
व्याख्या-यमहासवर्नारीणां संयोगाः परित्यक्ताः, तथा तत्सङ्गार्थमात्मनः पूजना-वस्त्रालङ्कारमाल्यादिभिर्विभूषा 'पृष्ठतः कृता' परित्यक्ता 'सर्वमेतत् ' स्त्रीसङ्गविभूषादिकं क्षुत्पिपासाद्यनुकलप्रतिकूलोपसर्गादिकं च निराकृत्य, महापुरुषसेवितं पन्थानमाद्रिताः, सुसमाधिना-स्वस्थचित्तवृत्तिरूपेण व्यवस्थिता ज्ञेया इति गाथार्थः ॥ १७ ॥ परीपहजयस्य फलमाह__ एए ओघं तरिस्संति, समुदं ववहारिणो । जत्थ पाणा विसन्नासि, किच्चंति सयकम्मुणा ॥ १८॥
व्याख्या-एते अनन्तरोक्तपरीषहोपसर्गजेतारः 'ओ' संसारं दुस्तरमपि तरिष्यन्ति, यथा व्यवहारिणो यानपात्रेण समुद्रं तरन्ति, 'यत्र' भावौधे-संसारसागरे प्राणिनः स्त्रीविषयसङ्गाद्विषण्णाः सन्तः ‘कृत्यन्ते ' छिद्यन्ते स्वकतेन
Jain Education Interational
For Privale & Personal use only
____www.jainelibrary.org