SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं वैतालीपाध्ययने | प्रथमो. दीपिकान्वितम् । द्देशकेऽनु ॥३१॥ | तथा रुदन्ति पुत्रनिमित्तं, यथा-कुलवर्द्धनमेकं पुत्रं समुत्पाद्य त्वं गच्छेः, तथापि ते भिक्षु 'द्रव्यं' मुक्तियोग्य 'समुत्थितं संयमोत्थानेन न लभन्ते-न शक्नुवन्ति प्रव्रज्यातो भ्रंशयितुं नापि संस्थापयितुं-गृहस्थमावे, न द्रव्यलिङ्गाच्यावयितुमिति गाथार्थः॥१७॥ अपि च जइ वि[य] कामेहि लाविया, जइ णेजाहि णं बंधिउं घरं । जति जीवति नावकंखए, नो लब्भंति न संठवित्तए ॥१८॥ व्याख्या-यद्यपि ते साधु कामभोगेोभयन्ति यदिवा बना गृहं नयन्ति, एवमनुकूलप्रतिकूलोपसगैः पीडितोऽपि जीवितं न वाञ्छति, किन्तु मरणमाद्रियते, परं नासंयमे प्रवर्तते, तथापि ते स्वजनास्तं साधु 'नो लम्भंति' न लभन्तेन प्राप्नुवन्त्यात्मसात्कत्तुं नापि गृहस्थभावेन संस्थापयितुमलमिति गाथार्थः ॥ १८ ॥ किश्च सेहंति य णं ममाइणो, माया पिया य सुया य भारिया। पोसाहि णे पासओ तुमं, लोगं परं पि जहासि पोसणे ॥ १९ ॥ व्याख्या-यद्यपि ते मातापित्रादयः 'ममाइणो' त्ति ममत्ववन्तः-स्नेहालवः ‘ण 'मित्यलङ्कारे 'सेहंति 'त्ति शिक्षयन्ति । कथं शिक्षयन्तीत्याह-यथावस्थितार्थदर्शी त्वं 'पश्यक सूक्ष्मदर्शी सश्रुतिकः पश्य नो-ऽस्मान् अत्यन्तदुःखितान् | पोषकाभावात् तेन नः 'पोषय ' पालय, अन्यथा इहलोकपरलोकं जहासि-इहलोकपरलोकभ्रष्टो भविष्यसि, अस्मत्पालनेन | कुलायुपसर्गेष्वप्यक्षोम्यत्वोपदेशो मुनीनाम् । Jain Education a l For Private & Personal Use Only भाwww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy