SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ अथैकादशं मार्गाध्ययनम् । सूयगडाङ्ग सत्र । दीपिकान्वितम् । ११ मार्गाध्ययने सम्यङ् मार्ग कथनम्। ॥१२३॥ उक्तं दशममध्ययनं, अथैकादशमं प्रारभ्यते मार्गाध्ययनम् , तत्रेयमादिगाथाकयरे मग्गे अक्खाए ?, माहणेण मईमया। जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ॥१॥ ____ व्याख्या-सुधर्मस्वामिनं प्रति जम्बूस्वामी प्राइ-कतर 'किम्भूतो माग्र्गोऽपवर्गावाप्तिसमर्थः प्रतिपादितो ? भगवता माहनेन मतिमता, मतिः-केवलज्ञानाख्या यस्यास्त्यसौ मतिमाँस्तेन, यं प्रशस्तं भावमार्ग मोक्षगमनं प्रति प्रगुणं ऋजु-मवक्रं, तदेवम्भूतं माग्ग-ज्ञानदर्शनचारित्रात्मकं प्राप्य' लब्ध्वा प्राणी ओघमिति भवौघ-संसारसमुद्रं तरति, अत्यन्तदुस्तरमपि हेलया प्राणी तरति इति गाथार्थः॥१॥ स एव पृच्छकः पुनरप्याहतं मग्गं गुत्तरं सुद्धं, सबदुक्खविमोक्खणं। जाणासि णं जहा भिक्खू !, तं नो ब्रूहि महामुणी! ॥२॥ व्याख्या-योऽसौ मार्गः सवहिताय सर्वज्ञेनोपदिष्टस्तं मार्गमनुत्तरं-सर्वोत्कृष्टं, सर्वदुःखेभ्यो विमोचकं, हे भिक्षो! यथा वं जानीषे 'ण'मिति वाक्यालङ्कारे, हे महामुने ! तथा त्वं [न:-अस्माकं] कथयेति ॥ २ ॥ यद्यप्यस्माकं युष्मत्प्रत्ययेनैव प्रवृत्तिः स्यात्तथाऽप्यन्येषां मया किम्भूतो मार्गः कथनीयः ? इत्यभिप्रायवानाहजइ णो केई पुच्छेजा, देवा अदुव माणुसा । तोर्स तु कयरं मग्गं, आइक्खेज ? कहाहि णो॥३॥ ॥१२३॥ Jain Education a l For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy