SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ग्रन्थेन विप्रमुक्तः, तथा पूजनं-वस्त्रपात्रादि, तेनार्थः-पूजनार्थः, स पूजनार्थी, तदेवम्भूतो न भवेत् । तथा न श्लोककामी-कीयर्थी काश्चन क्रियां कुर्यादिति, निर्जरार्थी संयम पालयेदिति गाथार्थः ॥ २३ ।। निक्खम्म गेहाउ निरावकंखी, कायं विउसेज नियाणछिन्ने । णो जीवियं णो मरणाभिकंखी, चरेज भिक्खू वलया विमुक्के त्ति बेमि ॥ २४ ॥ व्याख्या---गृहानिस्सृत्य 'निष्क्रम्य च ' प्रव्रजितोऽपि भूत्वा जीवितेऽपि निराकासी 'कार्य' शरीरं ' व्युत्सृज्य' निष्प्रतिकर्मतया चिकित्सादिकमकुर्वछिन्ननिदानो भवेत् । तथा जीवितं मरणं च नाभिका क्षेत् 'भिक्षुः' साधुः 'वल. थात् ' संसारवलयात् कर्मबन्धनाद्वा विप्रमुक्तः संयमानुष्ठानं चरेत , इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २४ ॥ فيا للسالفا لمحال لها استانسلامت تمام مناسب دانسته ومحامح ندمت دین: اسماعت इति श्रीपरमसुविहितखरतरगच्छविभूषणश्रीमत्साधुरङ्गगणिवरसङ्कलितायां श्रीसूत्रकृताङ्गदीपिकायां दशममध्ययन समाध्याख्यं समाप्तमिति ।। ommmmmmmmmmms.omenrmmmmmm Jan Education For Private Personal Use Only graw.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy