________________
सूयगडाङ्ग
सूत्रं
दीपिकान्वितम् ।
॥१२२॥
Jain Education Interr
व्याख्या - संबुध्यमानो नरो मतिमान् पापादात्मानं निवर्त्तयेत् । किं कृत्वा 'हिंसा' प्राणीभ्यपरोपणं, तथा प्रसूतानि यान्यशुभकर्माणि तानि दुःखोत्पादकानि वर्त्तन्ते, तथा वैरानुबन्धीनि - जन्म शतसहस्रदुर्मोचानि, अत एव महाभयानीत्येवं मत्वा मतिमानात्मानं पापान्निवर्त्तयेदिति गाथार्थः ॥ २१ ॥
मुसं न बूया मुणि अत्तगामी, णिवाणमेयं कसिणं समाहिं ।
सयं न कुज्जा उ न कारवेज्जा, करंतमन्नपि य नाणुजाणे ॥ २२ ॥
व्याख्या - ' आप्तः सर्वज्ञस्तदुपदिष्टमार्गगामी 'मुनिः साधुर्मृषावाद - मयथार्थं न ब्रूयात्, सत्यमपि प्राण्युपघातकं न वदेत्, एतन्मृषावादवर्जनं 'कृत्स्नं' सम्पूर्ण भावसमाधि निर्वाण चाहुः, तदेवं मृषावादमन्येषां वा व्रतानामतिचारं स्वयमात्मना न कुर्यात्, नाप्यपरेण कारयेत्तथा कुर्वन्तमध्यपरं नानुमन्येत इति गाथार्थः ॥ २२ ॥
उत्तरगुणानधिकृत्याह
सुद्धे सिया जाए न दूसएजा, अमुच्छिए ण य अज्झोववन्ने ।
िितमं विमुक्के ण य पूणही, न सिलोयकामी य परिवएज्जा ॥ २३ ॥
व्याख्या- ' शुद्धे' निर्दोषे स्यात् कदाचिजाते- प्राप्ते सत्याहारे साधू रागद्वेषाभ्यां न दूषयेत्, तत्राहारे न मूर्च्छितअमूर्च्छितः सकृदपि शोभनाहारला मे सति गृद्धिमकुर्वन्नाहारयति । धृतिमान् संयमे, विमुक्तः - सबाह्याभ्यन्तरेण
For Private & Personal Use Only
१० समाध्यध्ययने
वैरानुब
न्धकत्वं
हिंसायाः ।
॥१२२॥
www.jainelibrary.org