SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ इयगडात सत्र दीपिकान्वितम् । वैतालीयाध्ययने तृतीयोदेशके साधुधर्मोपदेशः। ॥४३॥ गारंपि य आवसे नरे, अणुपुर्वि पाणेहिं संजए । समता सवत्थ सुव्वते, देवाणं गच्छे स लोगयं ॥१३॥ . व्याख्या-गृहवासेऽपि वसन्नरः अनुक्रमेण धर्म श्रुत्वा व्रतादि प्रतिपद्य सर्वजीवेषु दयालुः सन् सर्वत्र समतापरिणामे वर्तमानो गृहधर्म पालयनपि-गृहस्थोऽपि चेद्देवलोकं व्रजेत्तर्हि यतीनां किमुच्यते । ॥१३॥ सोच्चा भगवाणुसासणं, सच्चे तत्थ करिज्जुवकमं । सव्वत्थऽवणीयमच्छरे, उंछं भिक्खु विसुद्धमाहरे॥१४॥ व्याख्या–स साधुः भगवत:' श्रीसर्वज्ञस्य ' (अनुशासनं ' आज्ञा आगम वा श्रुत्वा, तत्र आगमे संयमे वा, कथम्भूते १[सम्यो हिते-] सत्ये उपक्रमं कुर्यात सर्वत्र मत्सरं अपनीय क्षेत्रवस्त्रोपधिशरीरनिपिपास: उंछ' भैक्ष्य 'शुद्धं ' द्विचत्वारिंशद्दोपरहितमाहारं गृह्णीयादभ्यवहरेदिति गाथार्थः ॥ १४ ॥ किश्चसवं नच्चा अहिट्ठए, धम्मट्ठी उवहाणवीरिए । गुत्ते जुत्ते सदा जए, आयपरे परमायतद्विते ॥१५॥ ___व्याख्या-सर्व हेयोपादेयं ज्ञात्वा सर्व संवररूपं अधितिष्ठे-दाश्रयेत् 'धर्मार्थी' धर्मप्रयोजनवान् ' उपधानं ' तपस्तत्र | वीर्यवान्-अनिगूहितबलवीर्यः, तथा मनोवाकायगुप्तो, युक्तो ज्ञानादिभिः सदा यतेत आत्मनि परस्मिँश्च । किं विशिष्टः सन् ? अत आह-' परम ' उत्कृष्ट 'आयतो' दीर्घः सर्वकालभवनान्मोक्षस्तदर्थिक-स्तदभिलाषी, पूर्वोक्तविशेषणविशिष्टो भवेदिति गाथार्थः ॥ १५॥ पुनरुपदेशमाहवित्तं पसवो य नाईओ, तंबाले सरणंति मन्नइ। एते मम तेसुवी अहं, नो ताणं सरणं नु विजइ ॥१६॥ Jan Education For Private Personal use only How.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy