SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ व्यगडाङ्ग सूत्रं दीपिकान्वितम् । ॥२७॥ आयुषोऽनित्यत्वो अथ द्वितीय वैतालीयाख्यं अध्ययनम् २ वैताली अथ द्वितीयाध्ययनमारभ्यते, * तत्रेयमादिगाथा याध्ययने. संबुज्झह किं न बुज्झह!, संवोही खलु पेच्च दुल्लहा। णो हु उवणमति राईओ, नो सुलहं पुणरावि जीवियं॥ आद्यो देशके व्याख्या-भगवनादितीर्थकरो भरततिरस्कारागतसंवेगान् स्वपुत्रानुद्दिश्येदमाह, यदि वा सुरासुरनरोरगतिरश्चान । समुद्दिश्य प्रोवाच, यथा-सम्बुध्यध्वं यूयं-ज्ञानदर्शनचारित्रलक्षणे धर्मे बोधं कुरुत, यतः-पुनरेवंविधोऽवसरो दुरापः, किं न बुध्यध्वमित्यवश्यमेवंविधसामग्यवाप्तौ सत्यां सकर्णन ४ तुच्छान् भोगान् परित्यज्य सद्धर्मे बोधो विधेय इति भावः। योऽस्मिन मवे धर्म न करिष्यति तस्य परभवे बोधिप्राप्तिदुर्लभा +, यतोऽतिक्रान्तारात्रिः पुन याति " जा जा वच्चइ रयणी, न सा K पदेशः। पडिनियत्तई।” इति वचनात् । एवमतिक्रान्तं यौवनाद्यपि न वलति, संयमजीवितव्यमपि न सुलममिति गाथार्थः ॥१॥ अथ सर्वजन्तूनामायुरनित्यमिति दर्शयतिडहरा बुड्डा य पासह,गब्भत्था वि चयति माणवा। सेणे जह वट्टयं हरे.एवं आउखया *" तत्र प्रथमाध्ययने परसमयदोषाः स्वसमयगुणाश्चोक्ताः, तांश्च ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय इत्यनेन सम्बन्धेनागतस्यास्योद्देशकत्रयं, तत्र प्रथमोद्देशकस्येदमादिसूत्र-" इति हर्षकुलगणिः । x प्राणिना । + “खलु शब्दस्यावधारणार्थत्वात्सुदुर्लभैव" इति बृ. वृ.।। या या व्रजन्ति रजन्यो न ताः प्रतिनिवर्तन्ते । II ॥२७॥ Jain Education ona For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy