SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ स्थानेषु संयतो मुनिः 'उत्कर्षों' मान: +'ज्वलन' क्रोधः 'णूम' ति माया 'मध्यस्थो लोमः, एतांश्चतुरोऽपि कषायान् मुनिः सदा 'विगिंचए'त्ति विवेचयेदात्मनः पृथक्कुर्यादिति गाथार्थः ॥ १२॥ पुनः साधुगुणानेवाहसमिते उ सदा साह, पंचसंवरसंवुडे । सितेहिं असितेभिक्खू, आमोक्खाय परिवएज्जासित्तिबमि। ___व्याख्या-एवंविधः साधुरामोक्षाय- परिव्रजेत , समितिभिः समितः पश्चप्रकारसंवरसंवृतः, तथा गृहपाशादिषु 'सिताः' बद्धाः गृहस्थाः, तेषु 'असितो' अबद्धः-गृहिषु मूर्छामकुर्वाणः, पङ्काधारपङ्कजवत् "जहा पोमं जले जायं, नोवलिप्पड़ वारिणा" इति वचनात् । एवंविधः साधुः संयमानुष्ठानरतो भवेस्त्वमिति विने यस्योपदेशः। इतिरध्ययनपरिसमाप्तौ, ब्रवीमीति गणधर एवमाह-यथा तीर्थकृतोक्तं तथैवाहं ब्रवीमि, न स्वमनीषिकयेति गाथार्थः ॥ १३ ॥ به این قسمت مهامهن بالله وشارعشاریم ، مهنا من المحارث اقدام १ [इति श्रीपरमसुविहितखरतरगच्छविभूषणमहोपाध्याय-श्रीमत्साधुरङ्ग-गणिवयविहितायां] श्रीसूत्रकृताङ्गदीपिकायां समयाख्यं प्रथममध्ययनं समाप्तमिति । iamomenmenomenomenomenonmammomramom Jamom + " ननु क्रोध एवादौ सर्वत्र स्थाप्यते, अत्र तु कथं मानः ! इति चेदुच्यते-माने सत्यवश्यम्भावी क्रोधः, क्रोधे च सति | मानः स्यान्न वेत्यर्थस्य दर्शनाय क्रमोल्लङ्घनमिति” हर्षकुलगणिः । x “ आमोक्षाय-अशेषकर्मापगमलक्षणमोक्षार्थ 'परि' समन्ताद्ब्रजेः" इति बृहवृत्तौ । Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy