SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग १ समयाध्ययने सूत्र प्रथमो दीपिकान्वितम् । देशके | आत्मषष्ठवादिमतम् ॥७॥ निन्दिते आरम्भ निश्चयेन नितरां वा श्रिताः-सम्बद्धाः, किमुक्तं भवति? ते चार्वाका मूर्खाः सन्तो भूताव्यतिरिक्तमास्मामा मन्यन्ते, तदभावे + च पुण्यपापयोरप्यभावः, ततश्च परलोकाभावः, इत्यादिमिथ्यायुक्तिभिरात्माद्यमावप्रतिपादनपरा: प्राण्युपमर्दकारिणि निश्शूकतया महारम्भ निलीयन्ते, ततश्च "महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेणं जीवा नेरइयत्ताए कम्मं पकरिति" इति वचनात् ते महारम्भनिमग्नाः सप्तमनरकावासेपूत्पद्यन्ते । अत्र परवादिनिराकरणं हेतुयुक्तिभिस्तवृहट्टीकातोऽवसेय, अत्र तु संक्षिप्तलिखितत्वादिति गाथार्थः ॥ १४ ॥ साम्प्रतमात्मषष्ठवादिमतं पूर्वपक्षयितुमाह| संति पंच महब्भूया, इहमेगेसि आहिया। आयच्छट्ठो पुणो आहु, आया लोगे य सासए ॥१५॥ ___व्याख्या-एकेषां वादिनां मते पञ्च महाभूतानि यथा सन्ति तथा आत्मा षष्ठः, कोऽर्थः ? पञ्च महाभूतानि सन्ति तथा | तेभ्यः पृथग्भूतः षष्ठः आत्माख्यः पदार्थोऽस्तीति भावः । एतानि चात्मषष्ठानि भूतानि यथाऽन्येषां वादिनां मते अनित्यानि तथा नामीषामिति दर्शयति-'आया लोगे य सासए' इति, आत्मा लोकश्च पृथिव्यादिरूपोऽविनाशी, तत्रात्मनः सर्वव्यापित्वादमूर्तत्वाच्च आकाशस्येव शाश्वतत्वं, पृथिव्यादीनामपि तद्पाप्रच्युतेरविनश्वरत्वमिति गाथार्थः ॥ १५॥ शाश्वतत्वमेव भूयः प्रतिपादयितुमाह+ आत्माभावे । १ महारम्भतया महापरिग्रहतया कुणिमा( मांसा )हारेण पञ्चेन्द्रियवधेन जीवा नैरयिकतया कर्म प्रकुर्वन्ति । NI in Education For Private & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy