________________
सूयगडाङ्ग
ज्ञात्वा परिहरेत् , परिहत्य च निर्वाणमशेषकर्मक्षयरूपं 'सन्धयेत्' प्रार्थयेत् ॥ ३६॥ इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ।।।
الفنانة شد النعناع هنا نتمكن من الاشكالات البعد الثالث من
كانت
दीपिकान्वितम् ।
इति श्रीपरमसुविहितखरतरगच्छविभूषण श्रीमत्साधुरङ्गगणिवरसन्दब्धायां श्रीमत्सूत्रकृताङ्गदीपिकायां
धर्माख्यं नवमाध्ययनं समाप्तम् । Mmmmmmmmmmmmmmmmm
अथ दशमं समाध्याख्यमध्ययनम् ।
समाध्यध्ययने आथवत्यागात्समाधिः।
॥११६॥
अथ नवमानन्तरं दशम समाधिनामाध्ययनं प्रारभ्यते, समाधिमन्तरेण धर्मोऽपि न भवति, समाधिपूर्वक एव धर्मः स्यात्तत्रेयमादिगाथा
___ आघं मईममणुवीय धम्मं, अंजू समाही तमिणं सुणेह।
अपडिन्न भिक्खू उ समाहिपत्ते, अनियाणभतेसु परिव्वएज्जा ॥१॥ व्याख्या-'मतिमान् केवलज्ञानी 'अनुविचिन्त्य' ज्ञानेन ज्ञात्वा ['आघं 'ति ] आख्यातवान् । किम् ? धर्म श्रुतचारित्राख्यं । कथम्भृतं ? 'ऋजु' अवक्रं सरलं, कौटिल्यपरिहारेणावक्र तथ्यं धर्ममाख्यातवान् । स धर्मः समाधिः, समाधि Nच धर्मध्यानादिकमिति । तमिमं धर्म समाधि वा भगवदुपदिष्टं श्रृणुत यूयमिति सुधर्मस्वामी प्राह । यत्राप्रतिज्ञो भिक्षुः
INJ॥११६॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org