SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग ज्ञात्वा परिहरेत् , परिहत्य च निर्वाणमशेषकर्मक्षयरूपं 'सन्धयेत्' प्रार्थयेत् ॥ ३६॥ इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ।।। الفنانة شد النعناع هنا نتمكن من الاشكالات البعد الثالث من كانت दीपिकान्वितम् । इति श्रीपरमसुविहितखरतरगच्छविभूषण श्रीमत्साधुरङ्गगणिवरसन्दब्धायां श्रीमत्सूत्रकृताङ्गदीपिकायां धर्माख्यं नवमाध्ययनं समाप्तम् । Mmmmmmmmmmmmmmmmm अथ दशमं समाध्याख्यमध्ययनम् । समाध्यध्ययने आथवत्यागात्समाधिः। ॥११६॥ अथ नवमानन्तरं दशम समाधिनामाध्ययनं प्रारभ्यते, समाधिमन्तरेण धर्मोऽपि न भवति, समाधिपूर्वक एव धर्मः स्यात्तत्रेयमादिगाथा ___ आघं मईममणुवीय धम्मं, अंजू समाही तमिणं सुणेह। अपडिन्न भिक्खू उ समाहिपत्ते, अनियाणभतेसु परिव्वएज्जा ॥१॥ व्याख्या-'मतिमान् केवलज्ञानी 'अनुविचिन्त्य' ज्ञानेन ज्ञात्वा ['आघं 'ति ] आख्यातवान् । किम् ? धर्म श्रुतचारित्राख्यं । कथम्भृतं ? 'ऋजु' अवक्रं सरलं, कौटिल्यपरिहारेणावक्र तथ्यं धर्ममाख्यातवान् । स धर्मः समाधिः, समाधि Nच धर्मध्यानादिकमिति । तमिमं धर्म समाधि वा भगवदुपदिष्टं श्रृणुत यूयमिति सुधर्मस्वामी प्राह । यत्राप्रतिज्ञो भिक्षुः INJ॥११६॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy