SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ बन्धनोन्मुक्ता असंयमजीवितं नावकान्ति-न वाञ्छन्ति इत्यर्थः॥ ३४ ॥ अगिद्धे सद्दफासेसु, आरंभेसु अणिस्सिए । सवं तं समयाऽतीतं, जमेतं लवियं बहु ॥ ३५ ॥ व्याख्या-शब्दरूपगन्धरसस्पर्शविषये अगृद्धः, आरम्भे ' अनिश्रितः' अप्रवृत्तः, यन्मया सर्वमेतदध्ययनादेरारभ्य प्रतिषिध्यत्वेन-यल्लपितं-उक्तं मया, तत्समया-दागमादतीत-मतिक्रान्तं समयप्रतिषिद्धं, तन्नाचरणीयं, यद्विधिद्वारेण सिद्धान्तानुसारेण तत्सर्वमाचरणीयं, एतावता यनिषेधद्वारेणोक्तं तत्सर्वमनाचरणीयं यद्विधिद्वारेण कथितं तदाचरणीयमिति गाथार्थः ॥ ३५॥ अइमाणं च मायं च, तं परिन्नाय पंडिए । गारवाणि य सवाणि, निवाणं संधए मुणि तिबेमि ॥३६॥ व्याख्या-अतिमानं-महामानं, च शब्दात् सहचरित क्रोधं च, तथा मायां, च शब्दात्तत्कार्यभृतं लोभ च, तदेतत्सर्व'पण्डितो' विवेकी ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिक्षया परिहरेत् । तथा सर्वाणि गारवाणि ऋद्धिरससातरूपाणि सम्यग्| यः शृणोति तस्य सूत्राज्ञाभङ्गः, आगमाज्ञाभङ्गो हि महते संसाराय ।" आचा. दी. जिनहंस० । इत्या दिशास्त्रप्रामाण्याद| कृतयोगतपसोः साधुसाध्व्योरपि सूत्रपठननिषेधस्तर्हि गृहस्थस्य का कथा ? इति सुविमृश्यं सुधीभिः । Join Education inten For Privale & Personal Use Only w.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy