________________
एयमडाग-IN
पत्रं
दीपिकान्वितम् ।।
॥११५॥
लद्धे कामे ण पत्थेजा, विवेगे एवमाहिए । आयरियाई सिक्खेज्जा, बुद्धाणं अंतिए सया ॥ ३२ ॥ ||९ धर्मा. व्याख्या-लब्धान् कामान प्रार्थयेत , एवं कुर्वतो भावविवेक आख्यातः। तथा आर्याणि-आर्याणां कर्त्तव्यानि ध्ययने अनार्य[ कर्त्तव्य ]परिहारेण सदा शिक्षेत-अभ्यसेत् , एतावता गुरुकुलवास आसेवनीय इति गाथार्थः ॥ ३२ ॥
सेव्यत्वं सुस्सूसमाणो उवासेज्जा, सुप्पन्नं सुतवस्सियं । वीराजे अत्तपन्नेसी, धितिमंता जिइंदिया ॥ ३३ ॥ गुरुकुल
व्याख्या-तथा साधुः 'शुश्रूषमाणः' वैयावृत्त्यं कुर्वन् गुरुमुपासीत-सेवेत, तथा 'सुप्रशं' गीतार्थ-स्वसमयपरसमय- यासस्य। वेदिनं सुतपस्विनं गुरुं परलोकार्थी सेवेत । क एवं कुरुते ? जे[ये] वीरास्तथा आत्मप्रज्ञैषिणो धृतिमन्तो जितेन्द्रियास्ते गुरुपदसेविन + इति गाथार्थः ॥३३॥ गिहे दीवमपासंता, पुरिसादाणिया नरा। ते वीरा बंधणुम्मुक्का, नावखंति जीवितं ॥ ३४॥
व्याख्या-ये 'पुरुषादानीयाः' पुरुषप्रधानाः महीयांसस्ते ('गृहे') गृहस्थभावे-गृहस्थत्वे 'दीपं ' भावदीप श्रुतलाभमपश्यन्तः [ अप्राप्नुवन्त ] * सन्तः, अथवा ' द्वीपं ' संसारोत्तारं अपश्यन्तश्चारित्रं स्वीकुर्वन्ति ते एवंविधा वीराः
+ “ यदुक्तं-जस्स धिई तस्स तवो, जस्स तवो तस्स सुग्गई सुलहा । जे अधिइमंता पुरिसा, तवो वि खलु दुल्लहो तेसिं ॥१॥" इति हर्ष।
* गृहस्वस्य सूत्रपठननिषेधोऽत्र स्पष्ट एव, गार्हस्थ्ये श्रुतलाभस्याप्राप्यतोक्तत्वात् । किञ्च-" योगरहित-सम्यगकृतयोगोपचारं" आव० वृ० हारि० पत्र ७३१, तथैव "विना योगकालग्रहणैविना तपसा च [यः] पठति वाचयति, अकृततपसः पार्श्वे च ॥११५॥
Jain Education
a
l
For Private & Personal Use Only
| www.jainelibrary.org