SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 'अनिदानो' आश्रवरहितः संयम पालयति स साधुः समाधिवान् ज्ञेय इति गाथार्थः॥१॥ उर्दू अहेयं तिरियं दिसासु, तसा य जे थावर जेय पाणा। हत्थेहि पाएहि य संजमित्ता, अदिनमन्नेहि य णो गहिजा ॥ २॥ व्याख्या-ऊधिस्तियक सर्वलोके + ये साः स्थावराश्च जन्तवः सन्ति, ततश्च साधुस्तान प्राणिनः हस्तपादाभ्यां 'संयम्य' बद्धा अन्यथा वा कदर्थयित्वा यत्तेषां दुःखोत्पादनं, तन्न कुर्यात् । यदि वा हस्तपादौ च संयम्य संयतकायः सन्न हिंस्यात् , च शब्दादुच्छ्वासनिश्वासकासितक्षुतवातनिमादिषु सर्वत्र मनोवाकायकर्मसु संयतो भूत्वा समाधिमनुपालयेत्तथा परैरदत्तं न गृह्णीयात् । एतावता सर्वव्रतपरिग्रहः कृत इति गाथार्थः ॥ २ ॥ सुयक्खातधम्मे वितिगिच्छतिण्णे, लाढे चरे आयतुले पयासु । आयं न कुज्जा इह जीवियट्ठी, चयं न कुज्जा सुतवस्सि भिक्खू ॥३॥ व्याख्या-येन साधुना सुष्टु धर्म आख्यातः स स्वाख्यातधर्मा, एतावता गीतार्थः। गीतार्थतामन्तरेण स्वाख्यात धर्मत्वं न सम्भवति, तथा वितिगिच्छतिणे ।' सर्वज्ञोक्तं तथेति प्रतिपद्यते, अनेन दर्शनसमाधिः 'दसणेण य +"प्राच्यादिदिक्षु च" इति हर्ष०ाx"विचिकित्सा' चित्तविप्लुतिर्विद्वज्जुगुप्सावा, तां '[वि]तीर्णः' अतिक्रान्तः" इति वृहद्वृत्तौ। Jain Education in For Privale & Personal Use Only irlww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy