SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिका-1 न्वितम् । ॥४८॥ पीडया च पीडिताः संयमं त्यजन्तीति गाथार्थः ॥ १३ ॥ किश्च ३ परीषहाआयदंडसमायारा, मिच्छासंठियभावणा । हरिसप्पओसमावन्ना, केइ लूसंतिऽणारिया ॥१४॥ ध्ययने __व्याख्या-तथा केचन अनार्याः आत्मदण्डसमाचाराः, येनानुष्ठानेन मुधा आत्मा खण्ड्यते-धर्माद्भश्यते तेनानुष्ठानेन N| द्वितीयोसंयुक्ताः सन्तो मिथ्यासंस्थितभावना:-मिथ्यात्वोपहतदृष्टयः, तथा 'हर्षप्रद्वेषमापना' रागद्वेषोपहताः, ते एवम्भूताः सदा देशके चारं साधु क्रीडया प्रद्वेषेण वा क्रूराः कदर्थयन्ति दण्डादिभिर्वाग्भिर्वेति गाथार्थः ।। १४ ॥ एतदेव दर्शयति | दुरधिसहअप्पेगे पलियंतंसि, चारो चोरोत्ति सुवयं । बंधति भिक्खुयं बाला, कसायवयणेहि य ॥१५॥ नीयत्वं ____ व्याख्या-अप्येके अनार्याः पूर्वगाथोक्तगुणयुक्ताः मिथ्यादशः रागद्वेषवन्तः अनार्यदेशे विचरन्तं साधुं चरोऽयं प्रतिपंथिकचौरोऽयमिति बुद्ध्या 'सुव्रतं' सदाचारमपि कदर्थयन्ति, चौरोऽयमिति कृत्वा वध्नन्ति 'बालाः' अज्ञानिनो विवेकविकला: कर्कशव'कषायवचनैः' कटुकवचनैनिभर्सयन्तीति गाथार्थः ॥ १५॥ तथा पुन: |चनानाम्। तत्थ दंडेण संवीते, मुट्रिणा अद फलेण वा। नातीणं सरती बाले, इत्थी वा कुद्धगामिणी ॥ १६ ॥ व्याख्या-तथा अनार्यदेशेषु विहरन् साधुः अनार्दण्डेन वा मुष्टिना वा 'संवीतः' प्रहतोऽथवा फलेन ( मातु. लिङ्गादिना ) खगादिना वा कदर्थितो भापितो वा अपरिणतो बालः ज्ञातीनां स्वजनानां वा स्मरति, तद्यथा-यदि कश्चिन्मदीयः स्वजनो भवति तदा नाहमेवं कदर्थनामवाप्नुयामिति, दृष्टान्तमाह-यथा स्त्री ' क्रुद्धा सती' गृहमानुषेभ्यो रुष्टा सती बा ॥४ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy