________________
सूयगडाङ्ग
सूत्रं
दीपिका-1 न्वितम् ।
॥४८॥
पीडया च पीडिताः संयमं त्यजन्तीति गाथार्थः ॥ १३ ॥ किश्च
३ परीषहाआयदंडसमायारा, मिच्छासंठियभावणा । हरिसप्पओसमावन्ना, केइ लूसंतिऽणारिया ॥१४॥ ध्ययने __व्याख्या-तथा केचन अनार्याः आत्मदण्डसमाचाराः, येनानुष्ठानेन मुधा आत्मा खण्ड्यते-धर्माद्भश्यते तेनानुष्ठानेन N| द्वितीयोसंयुक्ताः सन्तो मिथ्यासंस्थितभावना:-मिथ्यात्वोपहतदृष्टयः, तथा 'हर्षप्रद्वेषमापना' रागद्वेषोपहताः, ते एवम्भूताः सदा
देशके चारं साधु क्रीडया प्रद्वेषेण वा क्रूराः कदर्थयन्ति दण्डादिभिर्वाग्भिर्वेति गाथार्थः ।। १४ ॥ एतदेव दर्शयति
| दुरधिसहअप्पेगे पलियंतंसि, चारो चोरोत्ति सुवयं । बंधति भिक्खुयं बाला, कसायवयणेहि य ॥१५॥
नीयत्वं ____ व्याख्या-अप्येके अनार्याः पूर्वगाथोक्तगुणयुक्ताः मिथ्यादशः रागद्वेषवन्तः अनार्यदेशे विचरन्तं साधुं चरोऽयं
प्रतिपंथिकचौरोऽयमिति बुद्ध्या 'सुव्रतं' सदाचारमपि कदर्थयन्ति, चौरोऽयमिति कृत्वा वध्नन्ति 'बालाः' अज्ञानिनो विवेकविकला:
कर्कशव'कषायवचनैः' कटुकवचनैनिभर्सयन्तीति गाथार्थः ॥ १५॥ तथा पुन:
|चनानाम्। तत्थ दंडेण संवीते, मुट्रिणा अद फलेण वा। नातीणं सरती बाले, इत्थी वा कुद्धगामिणी ॥ १६ ॥
व्याख्या-तथा अनार्यदेशेषु विहरन् साधुः अनार्दण्डेन वा मुष्टिना वा 'संवीतः' प्रहतोऽथवा फलेन ( मातु. लिङ्गादिना ) खगादिना वा कदर्थितो भापितो वा अपरिणतो बालः ज्ञातीनां स्वजनानां वा स्मरति, तद्यथा-यदि कश्चिन्मदीयः स्वजनो भवति तदा नाहमेवं कदर्थनामवाप्नुयामिति, दृष्टान्तमाह-यथा स्त्री ' क्रुद्धा सती' गृहमानुषेभ्यो रुष्टा सती
बा
॥४
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org