________________
एयगडाङ्ग
पत्रं
दीपिकान्वितम् ।।
५ नरक विभक्त्यध्ययनेप्रथमो.
॥७३॥
अथ पञ्चमं नरकविभक्त्याख्यमध्ययनम् । उक्तं चतुर्थमध्ययनं, साम्प्रतं पञ्चमं प्रारभ्यते । तथा चतुर्थेऽध्ययने 'सम्यक स्त्रीपरीषहः सोढव्यः' इत्येतत् प्रतिपादितं, साम्प्रतमुपसर्गभीरोः स्त्रीवशगस्य ध्रुवं नरकपातः स्यात् , तत्र च यादृक्षा वेदनाः प्रादुर्भवन्ति ताः पञ्चमाध्ययने नरकविभक्याख्ये प्रतिपाद्यन्ते, तत्रेयमादिगाथा
पुच्छिस्सऽहं केवलियं महर्सि, कहं भितावा ? णरगा पुरत्था।
अजाणतो मे मुणि! ब्रूहि जाण, कह नु बाला नरयं उति ? ॥१॥ व्याख्या-जम्बूस्वामिना सुधर्मस्वामी पृष्टः-भगवन् ! किम्भूता नरकाः ? कैर्वा कर्मभिस्तत्रोत्पादः प्राणिनां जायते ? कीदृश्यो वा तत्र वेदनाः? इत्येवं पृष्टः सुधर्मस्वाम्याह-यदेतद्भवता अहं पृष्टः, तदेतत् केवलिनं महर्षि श्रीवर्द्धमानस्वामिनं पूर्वमहमपि पृष्टवानस्मि । यथा-कथं' किम्भूता अभितापान्विता नरकावालाः भवन्ति ? इत्येतदजानतो 'मे' मम मुने ! त्वं जानन् केवलज्ञानेन हि । कथं-केनाऽनुष्ठानेन 'बाला' अज्ञानिनो विवेकरहिताः ['नु' वितर्के] नरकेप्पसामीप्येन यान्ति ? कथम्भूताश्च तत्र वेदना ? इत्यादि यथा त्वं मां पृच्छसि, तथैव मयाऽपि भगवान् पृष्ट इति गाथार्थः॥१॥
एवं मए पुढे महाणुभावे, इणमब्बवी कासवे आसुपन्ने । पवेदइस्सं दुहमट्ठदुग्गं, आदाणियं दुक्कडियं दुरत्था ॥ २॥
नरकप्राप्तिपर्यवसानत्वं चारित्रविराधनाया।
त ? कथम्भूताच नहि । कथं-कनाऽनुष्ठाना अभितापन्विताना पृष्टः, तदेतत् कयामतत्रोत्पादः प्राणिनां जाप
।।७३॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org