SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिका न्वितम् । ॥ १० ॥ तेणावि संधि चाणं, ण ते धम्मेविऊ जणा । जे ते उं वाइणो एवं, न ते संसारपारगा ॥२१॥ णावि संधिं चाणं, ण ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते गब्भस्स पारगा ॥२२॥ तणाव संधिं चाणं, ण ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते जम्मस्स पारगा ॥२३॥ तेणावि संधि णचाणं, ण धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा ॥२४॥ तेणावि संधि णचाणं, ण धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते मारस्स पारगा ॥२५॥ एतासां व्याख्या सुगमैव, एते सर्वेऽपि वादिनो मिथ्याप्ररूपणया संसार- गर्भ - जन्म - दुःख - मारादिपारगा न भवन्तीति, अनन्तशो दुःखपरम्परामनुभविष्यन्ति, अनन्तशो गर्भप्रपञ्चकलङ्कलिभागिनो भविष्यन्ति, न हि संसारसमुद्रादुत्तीर्य पारगामिनो भविष्यन्ति ।। २१-२५ ॥ यत्पुनस्ते प्राप्नुवन्ति तद्दर्शयितुमाह ते विहा दुखाइँ, अणुहोंति पुणो पुणो । संसारचक्कवालम्मि, वाहिमच्चुजराकुले ॥ २६ ॥ orror - Xx' नानाविधानि बहुप्रकाराणि दुःखान्यसातोदयलक्षणान्यनुभवन्ति पुनः पुनस्तथाहि - नरकेषु करपत्रदारणकुम्भीपाक तप्तायः शाल्मली समालिङ्गनादीनि तिर्यक्षु च शीतोष्ण-दहन-दमनाङ्कन - ताडना-तिभारारोपण-क्षुत्तृडादीनि, १ अज्ञात्वा । २ धर्मविदो जनाः । ३ ते तु वादिनः । ४ कामः ॥ x व्याधिमृत्युजराभिराकुले - व्याप्ते संसारचक्रवाले । Jain Education International For Private & Personal Use Only १ समया sura प्रथमो देश के सांख्याद्य फल वादिमतं । 1120 10 www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy