________________
सूयगडाङ्ग सूत्रं
दीपिका
न्वितम् ।
॥ १० ॥
तेणावि संधि चाणं, ण ते धम्मेविऊ जणा । जे ते उं वाइणो एवं, न ते संसारपारगा ॥२१॥ णावि संधिं चाणं, ण ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते गब्भस्स पारगा ॥२२॥ तणाव संधिं चाणं, ण ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते जम्मस्स पारगा ॥२३॥ तेणावि संधि णचाणं, ण धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा ॥२४॥ तेणावि संधि णचाणं, ण धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते मारस्स पारगा ॥२५॥ एतासां व्याख्या सुगमैव, एते सर्वेऽपि वादिनो मिथ्याप्ररूपणया संसार- गर्भ - जन्म - दुःख - मारादिपारगा न भवन्तीति, अनन्तशो दुःखपरम्परामनुभविष्यन्ति, अनन्तशो गर्भप्रपञ्चकलङ्कलिभागिनो भविष्यन्ति, न हि संसारसमुद्रादुत्तीर्य पारगामिनो भविष्यन्ति ।। २१-२५ ॥ यत्पुनस्ते प्राप्नुवन्ति तद्दर्शयितुमाह
ते
विहा दुखाइँ, अणुहोंति पुणो पुणो । संसारचक्कवालम्मि, वाहिमच्चुजराकुले ॥ २६ ॥ orror - Xx' नानाविधानि बहुप्रकाराणि दुःखान्यसातोदयलक्षणान्यनुभवन्ति पुनः पुनस्तथाहि - नरकेषु करपत्रदारणकुम्भीपाक तप्तायः शाल्मली समालिङ्गनादीनि तिर्यक्षु च शीतोष्ण-दहन-दमनाङ्कन - ताडना-तिभारारोपण-क्षुत्तृडादीनि, १ अज्ञात्वा । २ धर्मविदो जनाः । ३ ते तु वादिनः । ४ कामः ॥ x व्याधिमृत्युजराभिराकुले - व्याप्ते संसारचक्रवाले ।
Jain Education International
For Private & Personal Use Only
१ समया
sura
प्रथमो
देश के सांख्याद्य
फल
वादिमतं ।
1120 10
www.jainelibrary.org