________________
एवं तु समणा एगे। १९-२० | एए भो ! कसिणा फासा० । ऊसियावि इस्थिपोसेसु०।
एयाणुचिंति मेधावी। २२ एहि ताय ! घरं जामो० ।
एते जिया भो! न सरणं० । एते संगा मणूसाण। एए गंथे विउक्कम्म० । एवं खु नाणिणो सारं०।
एवं निमंतणं लड़े। एए पंच महन्भूया। एतेहिं तिहिं ठाणेहिं ।
एवं तु समणा एगे। एवमेगेत्ति जंपतिः । एगे चरे ठाणमासणे।
एवं समुट्ठिए भिक्खू०। एवमेयाणि जंपंता०। एवं लोगम्मि ताइणा०।
एवं तुब्भे सरागत्था०। एवमेगे उ पासत्था०। १२-५९- एवं मत्ता महंतरं०।
एरिसा भो ! बई एसा० । एवमन्नाणिया णाणं । एवं कामेसणं विऊ०।
एते पुब्व महापुरिसा। एवमेगे नियागट्ठी।
एवं से उदाहु अणुत्तरनाणी० । एए ओघं तरिस्संति० एवमेगे वियवाहिक एवं सेहे वि अपुढे०।
एवं बहूहि कयं पुव्वं०। एवं तत्काइ साहिंता०। | एते सद्दे अचायता।
एवं खु तासु विन्नप्पं० । एएच तउ आयाणा०। १८ | एवं विपडिवन्नेगे ।
। एवं भयं ण सेयाय० ।
Jain Education Inten
For Private & Personal Use Only
fallow.jainelibrary.org