________________
ध्ययने
सूयगडाङ्ग
सूत्रं | दीपिकान्वितम् । ॥१३८॥
ते णेव कुवंति न कारविंति, भूताहिसंकाए दुगुंछमाणा।
१२ सम.. सया जता विप्पणमंति धीरा, विनाय]न्नत्ति धीरा य हवंति एगे ॥ १७ ॥ व्याख्या-'ते' वीतरागाः सम्यग्ज्ञानिनः सावद्यानुष्ठानं भृतोपमर्दाभिशङ्कया पापं कर्म जुगुप्समानाः सन्तोपरीषहादिन स्वतः कुर्वन्ति नाप्यन्येन कारयन्ति कुर्वन्तमप्यन्यं नानुमन्यन्ते । एवमन्यान्यपि महाव्रतान्यायोज्यानि । तदेवं सदा IN जेतृत्वं 'यताः' संयताः पापानिवृत्ताः तथाविधं संयमानुष्ठानं प्रति प्रणमन्ति । के ? 'धीराः' महापुरुषाः, एके धीराः एवंविधं || धीराणाम्। सम्यछमार्ग ज्ञात्वा शूगः वीराः परीषहाञ्जयन्तीति गाथार्थः ॥ १७॥ किं ज्ञात्वा सावधं न कुर्वन्तीत्याह__ डहरे य पाणे वुढे य पाणे, ते आत्तओ पासात सबलोए ।
उबेहती लोगमिणं महंतं, बुद्धप्पमत्ते सुपरिवएजा ॥ १८ ॥ व्याख्या-'डहरा' लघवः कुन्थ्वादयः मूक्ष्मा वा, ते सर्वेऽपि 'प्राणा:' प्राणिनो, ये च 'वृद्धाः' बादराःप्राणिनस्तान सर्वानप्यात्मतुल्यान्-आत्मवत्पश्यति, सर्वस्मिन्नपि लोके यथा मम दुःखमनभिमतं एवं सर्वेषामपि प्राणिनां दुःखमप्रियं, सर्वेऽपि दुःखादुद्विजन्ति, इति मत्वा तेऽपि प्राणिनो नाक्रमितव्या:-न संघट्टनीया इत्येवं यः [ पश्यति स ] पश्यति । तथा लोकमिमं महान्तमुत्प्रेक्षते, सूक्ष्मवादरभेदैः प्राणिभिराकुलत्वान्महान्तमुत्प्रेक्षते, एवं लोकमुत्प्रेक्षमाणो 'बुद्धः'
IN/॥ १३८ ॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org