SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ सुद्धं मग्गं विराहिता, इहमगे उ दुम्मती । उमग्गगया दुक्खं, घातमेसंति तं तहा ॥ २९ ॥ ___ व्याख्या-एके शाक्यादयः 'शुद्ध' निर्दोष सम्यग्दर्शनादिकं मोक्षमार्ग कुमार्गप्ररूपणया विराध्य इहा-स्मिन् संसारे मोक्षमार्गप्ररूपणप्रस्तावे वा एके-ऽन्यती या ' दुर्मतयः' कुमतयः ' उन्मार्गेण ' संसारावतारणरूपेण 'गताः' प्राप्ताः सन्त उन्मार्गगताः दुःख-मष्टप्रकार कर्म असातोदयरूपं च तथा घातं चान्तशः सन्मार्गविराधनया उन्मार्गगमनं च एषन्ते-अन्वेषयन्ति, दुःखमरणे शतशः प्रार्थयन्तीति गाथार्थः ॥ २९ ॥ अथ शाक्यादीनां दृष्टान्तपूर्वकमाहजहा आसाविणिं नावं, जाइअंधो दरूहिया । इच्छती पारमागंतं. अंतरा य विसीयती ॥ ३०॥ व्याख्या-यथा जात्यन्ध · आस्राविणीं' शतच्छिद्रां नावमारुह्य पारमागन्तुमिच्छति, न चासौ सच्छिद्रतया पारगामी भवति, किन्त्वन्तराले एव निमन्जतीति गाथार्थः ॥ ३० ॥ एवं तु समणा एगे, मिच्छदिठी अणारिया। सोयं कसिणमावन्ना, आगंतारो महब्भयं ॥ ३१ ॥ ___ व्याख्या-एवमेव श्रमणा एके शाक्यादयो मिथ्यादृष्टयोऽनार्या भावस्रोतः कर्माश्रवरूपं कृत्स्नं सम्पूर्णमापन्नाः | सन्तस्ते महाभयं नारकादिस्वभावं दुःखमागन्तार:-आगमनशीला भवन्ति । न तेषां संसारोदधेरास्राविणी नावां व्यवस्थितानामेवोत्तरणं भवतीति गाथार्थः ॥ ३१॥ एवं शाक्यादयः श्रमणा मिथ्यादृशोऽनार्याः संसारस्रोतस्समापनाः सन्तो महाभयं नरकादिदुःखमाप्नुवन्ति, तत Jain Education Intele For Privale & Personal use only wilww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy