________________
११ मार्गाध्ययने विषयैष
।
| णीयत्वं
शाक्यादीनाम् ।
सूयगडाङ्ग- व्याख्या-ते च परतीर्थिकाः जीवाजीवादिनवतच्चानभिज्ञाः सन्तो 'बीजानि' शालिगोधूमादीनि तथा 'शीतोदकं'
अप्रासुकोदकं, ताँश्च उद्दिश्य-तद्भक्तर्यदाहारादिकं निष्पादितं तत्सर्वमविवेकितया भुक्वा, पुना रसलोलुपतया औदेशिकदीपिका
भक्तकृते आ[ ध्यानं]ध्यायन्ति । न बैहिकसुखार्थिनां परिग्रहारम्भिणां धर्मध्यानं भवति । तथा ते परतीर्थिकाः कथन्वितम् । | म्भृताः ? धर्माधर्मविवेके कर्तव्ये 'अखेदज्ञाः' अनिपुणास्तथा असमाहिताः, यतः-प्रायेणाध्यायिनस्त्वसन्तोषिण
एव भवन्तीति गाथार्थः ॥ २६ ॥ ॥१२८॥
जहा ढंका य कंका य, कुलला मग्गुका सिही। मच्छेसणं झियायंति, झाणं ते कलसाहमं ॥२७॥
व्याख्या-यथा ढकाद्याः पक्षिविशेषाः, मत्स्यान्वेषणपरं ध्यानं ध्यायन्ति, ते हि पक्षिणः आमिषजीविनो मत्स्य| प्राप्तिं ध्यायन्ति, एवम्भूतं च ध्यानं आरौद्रध्यानरूपतयाऽत्यन्तकलुषमधमं च भवतीति गाथार्थः ॥ २७ ॥
दार्शन्तिकं दर्शयितुमाहएवं तु समणा एगे, मिच्छदिट्ठी अणारिया । विसएसणं झियायंति, कंका वा कलुसाहमा ॥ २८॥ ____ व्याख्या-'ए'मिति यथा ढकादयो मत्स्यान्वेषणपरं ध्यानं ध्यायन्ति, तद्ध्यायिनश्च कलुषाधमा भवन्ति,
एवं मिथ्यादृष्टयः श्रमणाः अनार्याः शाक्यादयो विषयाणां प्राप्तिं ध्यायन्ति, तक्ष्यायिनश्च कङ्का इव कलुषाधमा मवNन्तीति गाथार्थः ॥ २८ ॥ किञ्च
NO॥१२८॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org