SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ व्याख्या-संसारसागरे मिथ्यात्वकषायादिकैरुह्यमानानां प्राणिनां, तथा स्वकर्मणा निकृत्यमानानां-छिद्यमानानां TV तीर्थकृदन्यो वा गणधराचार्यादिकः परमकारुणिकोन्त्यन्तवत्सलः सँस्तेषां प्राणिनामाश्वासभूतं 'साधुं' शोभनं द्वीपमाख्याति, सम्यग्दर्शनादिकं संसारभ्रमणविश्रामहेतुमाख्याति । नथेषा सम्यग्दर्शनाद्यवाप्ति: 'प्रतिष्ठा' मोक्षाद्यवाप्तिसाध्या संसारभ्रमिनिवारिणीति गाथार्थः ॥ २३ ॥ कीदग्विधेन च अयमाश्वासद्वीपः कथ्यते इत्याहआयगुत्ते सया दंते, छिन्नसोए अणासवे । जे धम्मं सुद्धमक्खाति, पडिपुन्नमणेलिसं ॥ २४ ॥ ___व्याख्या-य आत्मगुप्तः सदा दान्तः, तथा छिन्नसंसारस्रोता, तथा अनाश्रवः, स एव शुद्धं धर्ममाख्याति, नापरः। कीदृशं धर्म ? प्रतिपूर्णम्-सर्वविरतिरूपं, अनीदृशं-निरुपममिति गाथार्थः ॥ २४ ॥ तमेव अविजाणंता, अबुद्धा बुद्धमाणिणो । बुद्धामो त्ति य मन्नंता, अंत एते समाहिए ॥ २५॥ व्याख्या-तमेवं शुद्धं धर्म परिपूर्णमनीदृशमजानाना 'अप्रबुद्धाः' अविवेकिनः पण्डितमानिनो-'वयमेव धर्मतत्त्वं प्रतिबुद्धाः' इत्येवं मन्यमानाः भावसमाधेः सम्यग्दर्शनाख्यादन्ते-पर्यन्ते दरे वर्तन्ते । ते च सर्वे परतीर्थिकाः द्रष्टच्या इति गाथार्थः ॥ २५ ॥ किमिति ते भावसमाधेरे वर्तन्ते ? इत्याहते य बीओदगं चेव, तमुद्दिस्सा य जंकडं । भोच्चा झाणं झियायंति, अखेयन्नेऽ[अ]समाहिया ॥२६॥ Jan Education For Private Personal Use Only haw.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy