SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ यगडाङ्ग सूत्र दीपिकान्वितम् । ॥१२९।। इदमुपदिश्यते ११ मार्गाइमं च धम्ममादाय, कासवेण पवेइयं । तरे सोयं महाघोरं, अत्तत्ताए परिवएx ॥३२॥ | ध्ययने व्याख्या-इदं धर्म श्रुतचारित्राख्यं 'आदाय ' गृहीत्वा 'काश्यपेन' श्रीवर्द्धमानस्वामिना प्रवेदितं संसारस्रोतः अतिमानासमुल्लध्य ' तरेत् ' पारगामी स्यात् । कथम्भूतं संसारस्रोतः 'महाघोरं' दुरुत्तारत्वान्महाभयानकं, तदेवं काश्यपेन प्रवे. देवर्जनीयदितं धर्म समादाय साधुरात्मनायी आत्मत्राणाय परिव्रजेत् , संयमानुष्ठायी भवेदिति गाथार्थः ॥ ३२ ॥ विरए गामधम्महिं, जे केई जगई जगा । तेसिं अत्तुवमायाए, थाम कुवं परिवए ॥३३॥ INमुनानाम् । व्याख्या-ग्रामधर्मा विषयाः पंच, तेभ्यो विरतो मुनिः, ये केचन ‘जगति' संसारोदरे पृथिव्यां 'जगा' इति जन्तवस्ते सर्वेऽपि जीवितार्थिनस्तेषां दुःखद्विषामात्मोपमया दुःखमनुत्पादयन् तत्पालने सामर्थ्य कुर्यात् । तत् कुर्वश्चरा संयमाऽनुष्ठाने परिव्रजेदिति गाथार्थः ।। ३३ ।। संयमविघ्न कारिणामपनयनार्थमाहअतिमाणं च मायं च, तं परिन्नाय पंडिए। सबमेयं निराकिच्चा, निवाणं संधए मणी ॥ ३४॥ x “कचित्पश्चार्द्धस्यायं पाठः-" कुल्ला भिक्खू गिलाणस्स, अगिलाए समाहिए ॥" भिक्षुः-साधुग्ला नस्य वैयावृत्त्यमग्लानो-ऽपरिश्राम्तः कुर्यात्समाधिना-ग्लानस्य समाधिमुत्पादयन् ।" इति हर्ष । ॥१२९॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy