________________
एयगडाङ्ग
दीपिकान्वितम् ।
व्याख्या-ये महासवाः पुरुषाः 'ज्ञाताः' लोके प्रसिद्धि प्राप्ताः सर्वेषां सूराणां 'अग्रेसरा प्रधाना अभङ्गाविरुदं वहन्तः सङ्ग्रामे प्रविशन्तो न परामुखमवलोकन्ते, न नाशयोग्यं स्थानमन्वेषयन्ति, केवलमेवं चिन्तयन्ति-मरणादधिकं किम्म- विष्यति ? परं भने यशोजीवितमेव याति, अतो मरणेऽपि य(श एव )शोऽपि (१) रक्ष्याम इति चिन्तयन्तीति गाथार्थः॥६॥
एवं समुट्ठिए भिक्खू , वोसिज्जाऽगारबंधणं। आरंभं तिरियं कटु, अत्तत्ताए परिवए ॥७॥ _ व्याख्या-एवं महासूरपुरुषदृष्टान्तेन साधुरपि संयमे सावधानः संयमयशोरक्षणायोद्यत अगारबन्धनं त्यक्त्वा 'आरम्मं ' सावद्यानुष्ठानं तिर्यकृत्वा विहायेत्यर्थः, एतावता सर्व गृहपाशबन्धनादि व्युत्सृज्य 'आत्मा' मोक्षस्तदर्थाय ४ यतेत, मोक्षाय सावधानो भवेदिति गाथार्थः ॥ ७ ॥ ___ अध्यात्मविषीदनाधिकारो गतः, अथ परवादिवचनं द्वितीयमाधिकारमधिकृत्याहतमेगे परिभासंति, भिक्खुयं साहजीविणं । जे एवं परिभासति, अंतए ते समाहिए ॥८॥
व्याख्या-एके असाधवोऽन्यतीर्थिकास्तं भिक्षु साधुजीविनं-स्वाचारे प्रवर्त्तमानं परिभाषन्ते-साधुनिन्दां कुर्वन्तीत्यर्थः। ये च गोशालकमतीया दिगम्बरा वा एवंविधस्य साधोनिन्दा कुर्वन्ति ते 'समाधेः' सम्यगनुष्ठानात् मोक्षारे जेया इति गाथार्थः ॥ ८॥ अथ यत्ते परिभाषन्ते तदाह
x" बास्मत्वाय-शेषकर्मरहितत्वाय" इति हर्ष० ।
३ उपसग
परित्रा| ऽध्ययने तृतीयो. देशके कुतीथिंक परिमापणम् ।
॥५४॥
॥५४॥
Jan Education International
For Private & Personal Use Only
www.jainelibrary.org