________________
णहिणूण पुराअणुस्सुतं, अदुवातंतह णोसमुट्ठियं । मुणिणा सामाइयाहितं, नाएणं जगसबदसिणा॥ | ___व्याख्या-यदेतन्मुनिना [ जगतः सर्वभावदर्शिना ] ज्ञातपुत्रीयेण सामायिकाद्यात्महितं समाख्यातं तन्नूनं-निश्चितं जन्तुभिर्न च-नैव (पुरा-प्राग्भवादौ) अनुश्रुतं, तदात्महित जीवैः(पुरा) श्रुतमपि नास्ति, कदाचिच्छ्रतमस्ति तथापि यथाऽवस्थितं ' नानुष्ठितं ' न पालितं, अत एव प्राणिनामात्महितं सुदुर्लभमिति गाथार्थः ॥ ३१ ॥ पुनरुपदेशान्तरमाश्रित्याह
एवं मत्ता महंतरं, धम्ममिणं सहिता बहूजणा ।
गुरुणो छंदाणुवत्तगा, विरता तिन्ना महोघमाहितं ॥ ३२ ॥ तिबेमि ॥ व्याख्या-एवं आत्महितं सुदुर्लभं 'मत्वा' ज्ञात्वा च महदन्तरं धर्मविशेष कर्मणो वा विवरं प्राप्य ज्ञानादिसहिता बहवो जनाः लघुकर्माणः सदनुष्ठानं समाश्रिताः सन्तो गुरोश्छन्दानुवर्तिन-स्तीर्थकरोक्तमार्गानुष्ठायिनो विस्ताः पापकर्मेभ्यः सन्तस्तीर्णाः संसारसागरं महौष-मपारं,एवमाख्यातं मया भवतामपरेश्वार्हद्भिरन्येषां, इति शब्दः परिसमाप्त्यर्थे, अबीमीति गाथार्थः॥३२॥
इति वैतालीयाध्ययनस्य द्वितीयोद्देशकटीका । उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीयः समारम्यते । इहानन्तरोद्देशके विरता इत्युक्तं, तेषां विरतानां च कदाचित्परीषहाः समुदीर्येरन् , ततश्च परीपहाः सोढव्या, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम्
Join Education International
For Private & Personal Use Only