________________
सूत्र
श्रमण
सूयगडास-IN संवुडकम्मस्स भिक्खुणो, जं दुक्खं पुढे अबोहिए। तं संजमतोऽवचिजई, मरणं हेच्च वयंति पंडिया॥१/२ वैतालीव्याख्या-'संवृतानि' रूद्धानि कर्माणि मिथ्यात्वाविरतिप्रमादकपाययोगरूपाणि वा यस्य भिक्षोः, यदुःख-मसद्वेद्य,
याध्ययने दीपिका
तदुपादानरूपं वाऽष्टप्रकारं कर्म 'स्पृष्टं' बद्धस्पृष्टनिकाचितं, तत्कर्म 'अबोधिना' अज्ञानेनोपचितं सत् संयमतः सप्तदशभेदतोऽ- द्वितीयो. न्वितम् ।
पचीयते-प्रतिक्षणं क्षयमुपैति । एतदुक्तं भवति-यथा तडागोदरसंस्थितं वारि निरुद्धापरप्रवेशमादित्यकरसम्पत्प्रित्यहमप॥४०॥ चीयतें, एवं भिक्षोरपि संवृतात्मनः तपसा प्राग्भवार्जितं कर्म क्षीयते. ततश्च पण्डिताः 'हित्वा' त्यक्त्वा 'मरण' जातिजरामरणशोकरूपं त्यक्त्वा मोक्षं व्रजन्ति, इति गाथार्थः॥१॥ येऽपि च तेनैव भवेन मोक्षमाप्नुवन्ति तानधिकृत्याह
धर्मस्थयों जे विन्नवणाहि अजोसिया, संतिण्णेहि समं वियाहिया। तम्हा उद्धृति पासहा, अदक्खु कामाइ रोग
गोपदेशः। __व्याख्या-कामार्थिभिः पुरुषैविज्ञाप्यन्ते-प्रार्थ्यन्ते ताः 'विज्ञापनाः' स्त्रिय उच्यन्ते, ये महासवाः पुरुषाः विज्ञापनाभिः 'अजोसिया' असेविताः, एतावता ये न स्त्रीणां वशे पतितास्ते सन्तीण-मुक्तैः समं 'व्याख्याता:' कथिताः । को भावः १ ते अतीर्णा अपि सन्तस्तीर्णा एवोच्यन्ते ये योषिदम्यो विस्ताः, यतः-"पुप्फफलाणं च रसं, मुराए मंसस्स महि लियाणं च । जाणंता जे विरया, ते दुकरकारए वंदे ॥१॥" 'तम्हा उद्दुति पासह'त्ति 'तस्माद्' योषि
स्परित्यागावं यद्भवति तत्पश्यत यूयं, ये च कामान् रोगवद्-व्याधिकल्पान 'अद्राक्षु-देष्टवन्तस्ते सन्तीणसमा व्याख्याताVI १ पुष्पफलानां च रसं सुराया मांसस्य महिलिकानां च । जानन्ता ये विरतास्तान दुष्करकरकान्वन्दे ॥ १॥
॥४०॥
Jain Education in
For Privale & Personal use only
www.jainelibrary.org