SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ रायगडाङ्ग सूत्रं I दीपिकान्वितम् ।। ॥३९॥ परिग्रहाग्रही न भवेदिति गाथार्थः ।। २८ । किञ्च २ वैतालीछन्नं च पसंसणो करे, न य उक्कोसपगासमाहणे। तेसिं सुविवेगमाहिते, पणताजेहिं सुजोसितंधुयं ॥२९/Nयाध्ययने व्याख्या-साधुः ‘छन्नं' मायां, प्रशस्यो + लोभस्तं न कुर्यात् , तथा 'उत्कर्षको' मानः 'प्रकाश' क्रोधस्तं च द्वितीयो'माहनः' साधन कुर्यात् , यैर्महासाचैः कषायाणां 'विवेकः' परित्याग आहित:-कषायपरित्यागः कृतस्ते धर्म प्रति देशके प्रणताः। तथा त एव धर्म प्रति प्रणताः यैर्महात्मभिः सुष्ठु 'जुष्टं' सेवितं 'धूतं' x संयमानुष्ठानं, यदिवा यैः सदनुष्ठायिभिः आत्महि'सुजोसियं' ति सुष्टु क्षिप्तं धूननार्हत्वाद्भूतं कर्मेति गाथार्थः ॥ २९ ॥ अपिच तावा अणिहे सहिते सुसंवुडे, धम्मट्ठी उवहाणवीरिए। विहरेज समाहिइंदिए,आतहितं सुदुहेण लब्भती ॥३०N] सुदुर्लव्याख्या-'अणिहे ' अस्नेहः-स्नेहरहितः साधुः सहितो ज्ञानादिभिः, तथा 'सुसंवृत' इन्द्रियनोइन्द्रियविस्रोतसि. मत्वम् । कारहितः। 'धम्मट्टि' धर्मः श्रुतचारित्राख्यस्तदर्थी । उपधान-तपस्तत्र वीर्यवान् , स एवम्भूतो विहरेत्समाहितेन्द्रिय:संयतेन्द्रियः । कथमेवं विहरेत् १ यतः आत्महितं संसारे पर्यटता प्राणिना (मुष्ठु)दुःखेन प्राप्यते, अकृतधर्मानुष्ठानेन जन्तुना आत्महितं (अति)दुःखेन लम्यत इति गाथार्थः ॥ ३० ॥ आत्महितं च प्राणिभिर्न कदाचिदवाप्तपूर्वमित्येतदर्शयितुमाह+ " प्रशस्यते-सर्वैराद्रियते इति " । x “धूयते-क्षिप्यते कर्म येन तद्भुतं " इति हर्षकुलगणिः । ॥३९॥ Jain Education a l For Privale & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy