________________
तं च भिक्खू परिन्नाय, विजं तेसु ण मुच्छए । अणुक्कसे अप्पलीणे, मज्झेण मुणि जावए ॥२॥ व्याख्या-'भिक्षुः' साधुस्तत्परिज्ञाय-ज्ञात्वा, किं ज्ञात्वा ? यथैते दर्शनिनो मिथ्यादृशो-विवेकशून्या नात्मने न
हिताय भवन्ति इति भिक्षात्वा विद्वॉस्तेपु-कुतीथिकेषु न मृच्छे ये-नसङ्गति कुर्यात, किं पुनः कर्त्तव्यं ? 'अणकसे' समकवान-उत्सेकरहितः 'अप्रलीन:' कुतीर्थिकेषु असम्बद्धो मुनिजेगत्रयवेदी मध्यस्थवृत्त्या रागद्वेषरहित आत्मा यापयितव्यः, आत्मप्रशंसा परनिन्दां च परिहरन् मध्येन-रागद्वेषयोरन्तराले सञ्चरेदिति गाथार्थः॥२॥
किमेते कुतीथिकास्त्राणाय न भवन्तीति दर्शयितुमाहसपरिग्गहा य सारंभा, इह मेगेसिमाहियं । अपरिग्गहा अणारंभा, भिक्खू ताणं परिवए ॥३॥
व्याख्या-ते कुतीर्थिकाः ' सपरिग्रहाः' शरीरोपकरणादौ मूर्छावन्तो जीवोपमर्दका रिण औद्देशिकभोजिन, [ 'च' नः सारम्भाः-] अत एव नत्राणाय, "परिग्रहारम्भमग्ना-स्तारयेयुः कथं परान् । स्वयं दरिदो न परमीवरीकतमीश्वरः॥१॥" इति वचनात् । तथा 'इह मेगेसिमाहियं' इह-परलोकचिन्तायां एकेषामेतदाख्यातंPा एतद्धाषितं, यथा-किमनया शिरस्तुण्डमुण्डनादिकया क्रियया ? परं गुरोरनुग्रहात्परमाक्षरावाप्तिस्तद्दीक्षावाप्ति | यदि ]
भवति ततो मोक्षो भवतीत्येवं भाषमाणास्ते न त्राणाय भवन्ति । तर्हि के त्राणाय भवन्तीति दर्शयति-अपरिग्रहाः, धर्मोपकवाटते शरीरोपभोगाय न स्वल्पोऽपि परिग्रहो येषां ते अपरिग्रहाः, अनारम्भा:-सावद्यारम्भरहिताः, ते चैवम्भताः
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org