SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्गसूत्रं दीपिका न्वितम् । ॥ २३ ॥ प्रेष्यभूताश्च भवन्ति । सुधर्मस्वामी जम्बूस्वामिनमाह, इतिरधिकारसमाप्तौ ब्रवीमीति पूर्ववत् ।। १६ ।। इति समयाख्याध्ययनस्य तृतीयोदेशकः समाप्तः ॥ उक्तस्तृतीयोदेशकः, अधुना चतुर्थः प्रारभ्यते । अनन्तरोदेश के स्वपरसमयवक्तव्यतोक्ता, इहापि सैवाभिधीयते, तथाहि — एते जिया भो ! न सरणं, बाला पंडियमाणिणो । हिच्चा णं पुवसंजोगं, सिया किच्च वसया ॥१॥ व्याख्या - एते सर्वेऽपि पूर्वोक्ता वादिनः 'जिता' अभिभूताः कैः ? रागद्वेषादिभिर्विषयैर्वा, 'भो' इति शिष्यामन्त्रणं, * एवं एवं गृहाण यथा-* एते कुवादिनो मिथ्योपदेशप्रवृत्तत्वान्न कस्यचिच्छरणं भवन्ति-न कञ्चनापि तारयितुं समर्थाः स्युः । किमिति न शरणं १ यतो 'बाला' अज्ञानिनः, तथा च पण्डितमानिनः, ते कथमीदृशाः १ यतः - 'हित्वा त्यक्त्वा पूर्वसंयोगं धनधान्यस्वजनादिसंयोगं, निस्सङ्गाः सन्तः प्रब्रजिताः, पुनः 'सिताः' बद्धाः परिग्रहारम्भेष्वासक्तास्ते गृहस्थास्तेषां कृत्यं पचनपाचनखण्डनपीपणादि अन्यो वा भूतोपमर्दकारी व्यापारस्तं गच्छन्तीति सितकृत्योपदेशगाः प्रब्रजिता अपि सन्तो गृहस्थेभ्यो न भिद्यन्ते, संरम्भसमारम्भरूपपञ्चसूना + व्यापारोपेता वा गृहस्था इव कथं तदुपासकानां शरणं भवन्तीति गाथार्थः ॥ १ ॥ एवम्भूतेषु तीर्थकेषु सत्सु भिक्षुणा किं कर्त्तव्यं १ तद्दर्शयितुमाह + खण्डनी १ पेषणी २ चुल्ही ३, उदकुम्भी ४ प्रमार्जनी ५। पशूना गृहस्थस्य, तेन स्वर्गे न गच्छति ॥ १॥ [ " बधास्पदे ।। ६५२ ॥ शूना तालव्यदन्त्यादिः " इति शब्दरत्नाकरे ३ काण्डे ] Jain Education International For Private & Personal Use Only १ समयाध्ययने चतुर्थी देश के कुतीर्थिक सङ्गवर्जनं सुनीनाम् । ॥ २३ ॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy