________________
१ समयाध्ययने
सूयगडाग
सूत्रं दीपिकान्वितम् ।
चतुर्थो
॥२४॥
कर्मलघवः स्वयं यानपात्रकल्पाः संसारमहोदधेर्जन्तूत्तारणसमर्थास्तान , भिक्षुः शरणं [परिव्रजेद्-गच्छेदित्यर्थः॥३॥
कथं पुनस्तेन अपरिग्रहेण अनारम्भेण च वर्तनीयमित्येतदर्शयितुमाहकडेसु घासमेसेज्जा, विऊ दत्तेसणं चरे। अगिद्धो विप्पमुक्को अ, ओमाणं परिवजए ॥४॥ | व्याख्या-गृहस्थैः स्वार्थ निष्पादिता ओदनादयस्ते कृता उच्यन्ते, तेषु 'कृतेषु' परकृतपरनिष्ठितेषु पोडशोद्गमदोष| परिहारेण यो ग्रास-आहारस्तमेपये-न्मृगयेत्-याचेत । तथा विद्वान् ' संयमकरणकनिपुणः । निःश्रेयसबुझ्या दत्तमित्यनेन षोडशोत्पादना दोषाः परिहृता द्रष्टव्याः। एवंविधे आहारे स भिक्षुश्चरे-दनुतिष्ठेदित्यनेन दशैषणादोषा: परिगृहीता इति मन्तव्यम् । ' अगृद्धो' रागद्वेषरहितो भोजने, अनेन पञ्च ग्रासैषणादोषा निरस्ता मन्तव्याः। तथा विप्रमुक्तो रागादिभिः परेषामपमान + अधिसहेतेति, एवंविधो भिक्षुर्भवतीति गाथार्थः॥ ४॥
इदानीं परवादिमतमेवोदेशार्थाधिकाराभिहितं, तद्दर्शयन्नाहलोगवायं निसामेजा, इह मेगेसिमाहियं । विवरीयपन्नसंभूयं, अ याणुयं ॥५॥ ___ व्याख्या-लोकानां पाषण्डिकानां *पौराणिकानां वा वादो लोकवादः, यथा स्वमभिप्रायेण यो यस्याभ्युपगमस्तं निशामये-ट्टणुया-जानीयादित्यर्थः । इहा-स्मिन्संसारे 'एकेषां' केषाश्चिदिदमाख्यात-मयमभ्युपगमः, तदाख्यातं-कीदृशं ?
+ '-परावमदर्शित्वं परिवर्जयेत्-परित्यजेत् , न ज्ञानमदं तपोमदं च कुर्यादिति भावः।' इति बृहद्वृत्तिः ।
द्देशकेऽपरिग्रहा. नारम्भेण वर्तनीयत्वं श्रमणानाम् ।
|॥२४॥
Jain Education indical
For Privale & Personal use only
|www.jainelibrary.org