SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 'विवरीयपन्नसंभूय'मिति विपरीतप्रज्ञासम्भृत-विपर्यस्तबुद्धिग्रथितं 'अन्नेहिं बुईयाणुगं' अन्यैरविवेकिभिर्यदुक्तं तदनुगं-अविवेकिभिर्यद्भाषितं पुनस्तदनुसारेण प्रवर्तितं, एवंविधं विपर्यस्तबुद्धिरचितं पापण्डिलोकवादं निशामये-च्छृणुयादिति गाथार्थः ।।५।। अथ तमेव लोकवादं दर्शयितुमाहअणंते नितिए लोए, सासए ण विणस्सती । अंतवं णितिए लोए, इति धीरोऽतिपासए ॥६॥ व्याख्या-अनन्तोऽयं लोकः, यो यादृगिहभवे स ताहगेव परभवेऽप्युत्पद्यते, पुरुषः पुरुष एव अङ्गना अङ्गनैव, अथवा 'अनन्तो'ऽपरिमितो-निरवधिक इति । तथा 'नित्यः' अप्रच्युतानुत्पन्नस्थिरैकस्वभावो लोकः । तथा शाश्वतो न कदाचिद्विनश्यति । तथा 'अंत' अन्तोऽस्यास्तीति अन्तवान् “सप्तद्वीपा वसुन्धरे"ति, इतो नाधिको न न्यूनः, स च तादृक्परि| माणो नित्यः, इत्येवं 'धीरः' कश्चित्साहसिको अन्यथा प्ररूपणाव्यासादिरिवातिपश्यति [इव ] अतिपश्यति । तदेवम्भूतमनेकभेदभिन्नं लोकवादं निशामयेदिति गाथार्थः ॥ ६ ॥ किञ्चअपरिमाणं वियाणाइ, इहमेगेसिमाहियं । सवत्थ सपरिमाणं, इति धीरोऽतिपासई ॥ ७॥ व्याख्या-यस्य वस्तुनः क्षेत्रतः कालतश्च 'परिमाणं' इयत्ता न विद्यते तदपरिमाणं, एके वादिनो वदन्ति-अस्माकं NI तीर्थकुदपरिमाणं जानाति, परं न सर्वज्ञः, इह जगति सर्वज्ञः कोऽपि नास्ति, एकेषां-सर्वज्ञापलववादिनामिदमाख्यातं-इदं Jain Education onal For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy