________________
सूयगडागा भाषितं + सपरिमाण क्षेत्रतः कालतश्च तत्पश्यति धीरा, तथाहि-ते ब्रुवते दिव्यं वर्षसहस्रं ब्रह्मा स्वपिति, तस्यामवस्थायां न
सूत्रं पश्यत्यसौ, तावन्मात्रं च कालं जागर्ति, तत्र च पश्यत्यसाविति ॥ ७ ॥ दीपिका
तदेवम्भूतो बहुधा लोकवादः प्रवृत्तस्तस्य चोत्तरदानायाहन्वितम् । जे केइ तसा पाणा, चिटुंति अदु थावरा । परियाए अस्थि से उ[?]जु, जेणं ते तसथावरा ॥८॥N
___ व्याख्या-ये केचन प्रसाः द्वीन्द्रियादयः ४ स्थावराः पृथिव्यादयः [ते], यद्ययं लोकवादः सत्यो भवेद्यथा-यो ॥२५॥
यादगस्मिञ्जन्मनि मनुष्यादिः सोऽन्यस्मिन्नपि जन्मनि तादृगेव भवतीति, यदीयं वाचोयुक्तिः सत्या तदा दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः क्रियाः सर्वा निरर्थकाः स्युः, न चैवं, तस्माद्ये केचन प्रसाः स्थावरास्तेषां स्वकर्मपरिणत्याऽयं पर्यायो '[अंजू' इति प्रगुणो-ऽव्यभिचारी, साः स्थावरपर्यायं लभन्ते स्थावराश्च त्रसत्वं, परं ये साः त्रसा एव स्थावराः स्थावरा एव नायं नियमः, परं ये वदन्ति-यो यादृगिह जन्मनि स परभवेऽपि तागेव तन्मिथ्येति माथार्थः ॥८॥
अस्मिन्नेवार्थ दृष्टान्ताभिधित्सया आहउरालं जगतो जोगं, विवज्जासं पलियंति य । सवे अकंतदक्खा य, अओ सत्वे अहिंसिया ॥९॥
____ + " तथा [सर्वत्र-] सर्वक्षेत्रमाश्रित्य कालं वा परिच्छेद्यं कर्मतापन्नमाश्रित्य सह परिमाणेन[वर्तत इति] सपरिमाण-सपरि0 च्छेदं, धी-बुद्धिस्तया राजत इति धीर इत्येवमसावतीव पश्यतीत्यतिपश्यति, तथाहि-." इति बृहद्वृत्तौ । | "प्राणा:-प्राणिनः सत्त्वाः ‘तिष्ठन्ति' त्रसत्वमनुभवन्ति, अथवा" इति बृहद्वत्तौ ॥
समयाध्ययने चतुर्थो
देशकेवितथत्वं लोकवादस्य।
॥२५॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org