SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ सूत्रं ३ उपसर्गपरिजाऽध्ययने द्वितीयो देशकेNI ऽनुकूलो बयगडाङ्गा व्याख्या-तं च' ज्ञातिसङ्गं संसारैकहेतुं भिक्षुर्ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया परिहरेत् , किमिति ? यतस्ते सङ्गाः महाश्रवाः-महाश्रवद्वाराणि वर्तन्ते, तत एवंविधैरनुकूलोपसर्गरुपस्थितैः असंयमजीवितं-गृहवासं 'नामिकाक्षेत्र दीपिका- नाभिलषेत , प्रतिकूलैरुपसर्गर्जीविताभिलाषी न स्यात् , किं कृत्वा ? श्रुत्वा धर्म अनुत्तरं' प्रधानं मौनीन्द्र मिति न्वितम् । गाथार्थः ॥ १३ ॥ अन्यच्च अहिमे संति आवट्टा, कासवेणं पवेइया । बुद्धा जत्थावसप्पंति, सीयंति अबुहा जहिं ॥ १४ ॥ ॥५१॥ व्याख्या-'अथ' इत्यनन्तरं इमे प्रत्यक्षाः सर्वजनविदिताः आवर्ताः सन्ति, आवर्तयन्ति-प्राणिनं भ्रामयन्तीत्या| वर्ताः, ते च भावावर्त्ता विषयाभिलाषसम्पादक-सम्पत्प्रार्थनाविशेषाः 'काश्यपेन' श्रीमहावीरेण 'देशिताः' कथिताः, येषु आवर्तेषु सत्सु 'बुद्धा' ज्ञाततचा अबसर्पन्ति-अप्रमत्ततया तानावर्तान् दूरतस्त्यजन्ति, अबुद्धाः पुनर्निविवेकतया तेष्ववसीदन्ति-अत्यासक्तिं कुर्वन्तीति गाथार्थः ॥ १४ ॥ तानेवावर्तान दर्शयतिरायाणो रायमचा य, माहणा अदुव खत्तिया । निमंतयति भोगेहि, भिक्खुयं साहुजीविणं ॥१५॥ व्याख्या-राजानी राजमन्त्रिणो ब्राह्मणाः क्षत्रियाः स्वाचारव्यवस्थितं [भिक्षुकं ] भोगेषु निमन्त्रयन्ति, यथा ब्रह्म दत्तचक्रवर्चिना नानाविध गैश्चित्रसाधुनिमन्त्रितः, यद्वा श्रेणिकेन [अनाथि]निर्ग्रन्थसाधुोंगेषु निमन्त्रिता, एवं राजादयो विषयनिमन्त्रयन्ति-भोगोपभोगसम्मुखं कुर्वन्ति, कं? भिक्षुकं साधुजीविन, साधाचारेण जीवतीति तं साधुजीविनमिति पसर्गाः। || ५१॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy