________________
गाथार्थः ॥१५॥ एतदेव दर्शयितुमाहहत्थास्सरहजाणेहिं, विहारगमणेहि य । भुंज भोगे इमे सग्घे, महरिसी! पूजयामु तं ॥१६॥ ___ व्याख्या-हस्त्यश्वरथयानैः तथा विहारगमनैश्च-उद्यानादौ क्रीडया गमनैः, चशब्दादन्यैरपि मनोऽनुकूलविषयनिमन्त्रयन्तिस्म, तद्यथा-मुक्ष्व भोगान् इमान् श्लाध्यान्' मनोहरान महर्षे ! वामेतैरुपकरणैः 'पूजयामः' सत्कारयाम इति गाथार्थः ॥ १६ ॥ किश्चान्यत्वत्थगंधमलंकारं, इत्थीओ सयणाणि य । भुंजाहि इमाइं भोगाई, आउसो ! पूजयामु तं ॥ १७॥ | ___ व्याख्या-वस्त्रैर्गन्धैरलङ्कारैः स्त्रीभिः प्रत्यग्रयौवनाभिः शय्यासनैश्च त्वं भोगान भुझ्व, आयुष्मन् !-साधो ! त्वां - पूजयाम इति गाथार्थः ॥ १७ ॥ जो तमे नियमो चिण्णो, भिक्खुभावम्मि सुवया!। आगारमावसंतस्स, सबो संविज्जए तहा ॥१॥
व्याख्या-यस्त्वया पूर्व भिक्षुत्वे 'नियमो' महाव्रतादिरूपश्चीर्णः, हे सुव्रत! स सर्वोऽप्यगारं-गृहं आवसतो गृहस्थत्वेऽपि भवतस्तथैव विद्यत इति, नहि सुचीर्णस्य सुकृतस्य नाशोऽस्ति, सुचीर्ण हि सुकृतं न कापि यातीति गाथार्थः॥१८॥ किश्च
दहजमाणस्स, दोसोदाणिं कुतो! तव । इच्चेव णं निमंतिति, नीवारेणेव सूयरं ॥ १९ ॥ व्याख्या-चिरकालं संयमानुष्ठानेन 'दूइज्जमाणस्स' विहरतः सतः गृहवासेऽपि साम्प्रतं न ते दोषः, चिरकालं
Jain Education Inter
For Privale & Personal use only
jainelibrary.org