________________
सूयगडाङ्गता पारगामिनी भवति, तथा जीवोऽपि भावनाविशुद्धात्मा संसारार्णवं तीर्वा पारगामी स्यात् । संसारदुम्खेभ्यो मुच्यत
इति गाथार्थः॥५॥ दीपिका
__ तिउद्दई उ मेहावी, जाणं लोगंसि पावगं । तुझंति पावकम्माणि, नवं कम्ममकुवओ ॥६॥ न्वितम् ।
व्याख्या-स भावनायोगशुद्धात्मा नौरिव जले संसारे परिवर्तमानः 'तिउद्दति'+ युट्यति सर्वबन्धनेभ्यो मुच्यते । ॥१५८॥ 'मेधावी' पण्डितः पुनः अस्मिल्लोके यत् किमपि पापकर्म सावद्यानुष्ठानरूपं, तत् ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया
परिहरखुट्थति मुच्यते कर्मभ्य इति । तस्यैवं कर्मस्वरूपं जानतो नवानि कर्माण्यकुर्वतः निरुद्धाश्रवद्वारस्य विकृष्टतपश्चरणवतः पूर्वसश्चितानि कर्माणि त्रुट्यन्ति । नवं च कर्माकुर्वतोऽशेषकर्मक्षयो भवतीति गाथार्थः ॥ ६॥
केषाश्चिन्मते कर्मक्षयानन्तरं मोक्षावाप्तौ स्वतीर्थनिकारदर्शनतः पुनः संसाराभिगमनं भवतीदमाशङ्कथाहअकुवओ णवं नस्थि, कम्मं नाम विजाणई। विन्नाय से महावीरे, जेण जाई ण मिजइ ॥७॥
व्याख्या-तस्य सर्वज्ञस्याशेषक्रियारहितस्य नवं ज्ञानावरणादिकं कर्म 'नास्ति' न भवति, कारणाभावात्तत्कार्या| भावः, कर्माभावे च पुनः कुतः संसारेऽवतरण ?, तस्य सर्वज्ञस्य रागद्वेषाभावात्तदर्शनतिरस्काराभिनिवेशोऽपि न भवत्येव, | एतद्गुणोपेतः कर्मस्वरूपं जानाति । नमनं नाम-कर्मनिर्जरणं, तच्च सम्यग् जानाति, विज्ञाय च कर्मबन्धं तत्संवरनिर्जरणो
+ “ त्रिभ्यो मनोवाका येभ्योऽशुभेभ्यः" इति वृहद्वृत्तिः ।
१५ आदानी. याध्ययने स्त्रीभिरपराजेयत्वं निर्ग्रन्थानाम् ।
१५८॥
Jain Education Interation
For Private & Personal Use Only
www.jainelibrary.org