SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ व्याख्या-य[य]त्तेनाहता जीवाजीवादिकं पदार्थजातं तथा मिथ्यात्वाविरतिप्रमादकपाययोगा बन्धहेतब इति कृत्वा संसारकारणत्वेन प्ररूपितास्तथा "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" [त० १-१] इत्येतत्सर्व पूर्वोत्तराविरोधितया सुष्टु आख्यातं-स्वाख्यातम् । ( स च वीतरागः सद्भ्यो हितत्वात्सत्यः स्वाख्यातः), तीथिकानां तु वचनं पूर्व "न हिंस्यात्सर्वभूतानि" इति भणित्वा पश्चात्तदुपमर्दकारम्भप्ररूपणात्पूर्वोत्तरविरोधितया तत्र तत्र चिन्त्यमानं नियुक्तिकत्वान्न स्वाख्यातं भवति, सर्वज्ञोक्तं तु स्वाख्यातं ज्ञेयम् । एवंविधन सत्यवचसा यः सम्पन्नः स किं करोतीत्याह'मित्ति भूएसु कप्पए' भूतेषु-प्राणिषु मैत्रीभावं कल्पयेत् "मित्ती मे सव्वभूएसु" इति वचनात्सर्वेऽपि प्राणिन: आत्मसमाना गणनीया इति गाथार्थः ॥ ३॥ भूएहिं न विरुज्झेजा, एस धम्मे वुसीमओ । वुसीमं जगं परिन्नाय, अस्सि जीवितभावणा ॥४॥ व्याख्या-भूतैः स्थावरजङ्गमैः सह न विरोधं कुर्यात् । एष धर्मो भूताविरोधकारी, 'वुसीमओ'त्ति तीर्थकतामयं धर्मः सत्संयमवतो वा ज्ञेयः। [ 'वुसीमंत ] स साधुस्तीर्थकुद्वा जगचराचरभूतप्रामाख्यं केवलालोकेन सर्वज्ञप्रणीतागमपरिज्ञानेन वा परिज्ञाय इह जगति भावनाः पञ्चविंशतिरूपा द्वादशप्रकारा वा सत्संयमाङ्गतया मोक्षकारिणी वयेदिति गाथार्थः॥४॥ भावणाजोगसुद्धप्पा, जले णावा व आहिया। नावा व तीरसंपन्ना, सबदुक्खा तिउद्दति ॥५॥ व्याख्या-भावनायोगेन यो विशुद्धात्मा परित्यक्तसंसारस्वभावः सन् ( जले) नौरिव समाख्यातः, यथा नौः समुद्रं Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy