________________
पूयगडाङ्ग-
सूत्र | दीपिका
९ धर्मात्याज्यत्वं कुशीलजनसंमते ।
न्वितम् ।
॥११४॥
होलावायं सहीवायं, गोयावायं च नो वदे। तुम तुमंति अमणुन्नं, सबसो तं न वत्तए॥॥ २७॥
व्याख्या-होलाबादः, सखिवादः, गोत्रोद्घाटनवादः-गोत्रवादः, इत्येवं साधुनों वदेत् । तथा 'तुमं तुमं 'ति तिरस्कारवचनं, बह वचनोचारणयोग्ये एकवचनान्तं अवहेलावचनं 'अमनोज्ञ' प्रतिकूलं असमाधिजनकं अन्यदपि साधुन वदेदिति गाथार्थः ।। २७॥ अकुसीले सया भिक्ख, णेव संसग्गियं भवे। सहरूवा तत्थवस्सग्गा, पडिबुज्झज्ज ते विऊ ॥२८॥
व्याख्या-भिक्षु-कुशीलो भवेत् । न च कुशीलैः समं संसर्ग' मजेत' सेवेत, कुशीलसंसर्गे सातागौरवस्वभावाः संयमोपघातकारिण उपसर्गाः सम्भवन्ति, यतस्ते सातागारवाश्रिता एवं वदन्ति-धर्माधारं शरीरं यथा तथा आधाकर्मादिना पालनीयमेव + । प्रासुकोदकेन दन्तपावनादि क्रियते तदा को दोषः उपानहादिधारणे को दोषः ? साम्प्रतमल्पानि संहनानि अल्पधृतयश्च संयमे जन्तवः, इत्येवमादि कुशीलोक्तं श्रुत्वा अल्पसत्त्वास्तत्र रज्यन्ते, इत्येतद्विद्वान् विवेकी 'प्रतिबुद्ध्येत 'जानीयात् । ज्ञात्वा च कुशीलसंसर्ग परिहरेदिति गाथार्थः ॥ २८ ॥ नन्नत्थ अंतराएणं, परगेहे ण णिसीयए । गामकुमारियं किडं, नातिवेलं हसे मुणी ॥ २९ ॥ व्याख्या-साधुर्गृहस्थगृहे कारणं विना नोपविशेत् । यत:-"तिहमनपरागस्स, निसेज्जा जस्स कप्पई । जराए x “ शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीराच्छ्रवते धर्मः, पर्वतासलिलं यथा " ॥ १॥
बा॥११४॥
Jain Education
For Private & Personal Use Only
Twww.jainelibrary.org