________________
Jain Education
भुंजतो असणपाणाई, आयारा परिभस्सई ॥ १ ॥ " इत्यादि ( दश. अ. ६ गा. ५१ ) गाथाप्रामाण्यात्-गृहस्थपात्रेषु न भुञ्जीत । तथा अचेलोऽपि सन् ' परवस्त्रं ' गृहस्थवस्त्रं न भुञ्जीत, परभाजनं परवस्त्रं च संयमविराधनाकारणं मत्वा विद्वान् परिहरेदिति गाथाऽर्थः ।। २० ।
आसंदी पलियंके य, निसिज्जं च गिहंतरे । संपुच्छणं सरणं वा, तं विज्जं परिजाणिया ॥ २१ ॥
व्याख्या - ' आसन्दी ' आसनविशेषः ''पर्यङ्कः ' शयनविशेषः, [ गृहस्यान्त - मध्ये ] गृहयोर्वा मध्ये ' निषद्या ' उपवेशनं " x गंभीरविजया एए, [पाणा दुष्पडिलेहगा । x x x x " दश. अ. ६ ] इत्यादिवचनात् । तथा " * गोयरग्गपविट्ठो उ, न निसीएज कत्थई " । [ कहं च न पबंधेज्जा, चिट्ठित्ता ण व संजए ॥ ८ ॥ " दश. अ. ५० उ. २ ] इत्यादि । तथा गृहस्थगृहे कुशलादिप्रच्छनं, इत्यादि सर्वे संसारकारणं ज्ञात्वा विद्वान् परिहरेदिति गाथार्थः ॥ २१ ॥
जसं कित्तिं सिलोयं च जा य बंदणपूयणा । सबलोयंसि जे कामा, तं विज्जं परिजाणिया ॥ २२ ॥ व्याख्या - यशः कीर्त्ति श्लाघां च परिहरेत् । राजादिभ्यो वन्दनां-पूजनं सत्कारसन्मानादि न इच्छेत्-नाभिलषेत् । x' गम्भीर विजया' अप्रकाशाश्रया ' एते ' आसन्दकादयः, अत एतेषु प्राणा दुष्प्रतिलेख्या भवन्ति । * गोचराप्रप्रविष्टस्तु न निषीदेत्कचित् । कथां च न प्रबधनीया, स्थित्वा न च संयतः ।
For Private & Personal Use Only
www.jainelibrary.org