SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ सूयगडा सूत्रं दीपिकान्वितम् । ॥११२॥ ९ धर्मा- . ध्ययने वर्जनीयत्वमुपान. हादीनां साधुत्वे । व्याख्या-'अर्थपदं ' धनोपार्जनोपायं, अथवा द्यूतक्रीडा, अन्यदपि प्राण्युपमईकारिशास्त्रं न शिक्षयेत्तथा 'वेधो' | धर्मानुवेधस्तस्मादतीत-धर्मानुवेधातीतं अधर्मप्रधानं वचो नो वदेत् । तथा ' हस्तकर्म ' हस्तव्यापारप्रधानः कलहस्तं तथा विरुद्धवाद-विवादं, शुष्कवादं, तदेतत्सर्व संसारभ्रमणकारणं परिज्ञाय विद्वान् परिहरेदिति गाथार्थः ॥ १७ ॥ पाणहाओ य छत्तं च, णालीयं बालवीयणं। परकिरियं अन्नमन्नं च, तं विजं परिजाणिया ॥१८॥ व्याख्या-उपानही काष्ठपादुके च तथा छत्रमातपादिनिवारणाय, तथा 'नालिका' द्यूतक्रीड़ाविशेषः, तथा बालव्यजनं, तथा 'परक्रियां' परस्य-गृहस्थादेः क्रियां-सावद्यात्मिका, इत्यादि सर्व विद्वान् परिहरेदिति गाथार्थः ॥ १८ ॥ उच्चारं पासवणं, हरिएसु न करे मुणी । वियडेण वा वि साहह, णायमेज कयाइवि ॥ १९ ॥ व्याख्या-उच्चारप्रश्रवणादिकां क्रियां हरितेषु-बीजेषु अस्थण्डिले वा मुनिन कुर्यात् , तथा विकटेन' अचित्तेनो. दकेन संहृत्या-पनीय बीजानि हरितानि वा 'नाचमेत' न निलेपनं कुर्यात् किमुताविकटेनेति गाथार्थः ॥ १९ ॥ परमत्ते अन्नपाणं, ण भुंजेज कयाइवि । परवत्थं अचेलो वि, तं विजं परिजाणिया ॥ २०॥ व्याख्या-'परमात्रे' गृहस्थभाजने अन्नपानकपरिभोगं न कुर्यात् । " कंसेसु+कंसपाएसु, कुंडमोएसु वा पुणो । ____ + ' कांस्येषु' (कञ्चोलकादिषु ) ' कांस्यपात्रेषु' (स्थालिकादिषु ) ' कुण्डमोदेषु' हस्तिपादाकारमृन्मयभाजनेषु, भुखानोऽशनपानादीनाचारात्परिभ्रश्यति । का॥११२॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy