________________
सूयगडा
सूत्रं दीपिकान्वितम् । ॥११२॥
९ धर्मा- . ध्ययने वर्जनीयत्वमुपान. हादीनां साधुत्वे ।
व्याख्या-'अर्थपदं ' धनोपार्जनोपायं, अथवा द्यूतक्रीडा, अन्यदपि प्राण्युपमईकारिशास्त्रं न शिक्षयेत्तथा 'वेधो' | धर्मानुवेधस्तस्मादतीत-धर्मानुवेधातीतं अधर्मप्रधानं वचो नो वदेत् । तथा ' हस्तकर्म ' हस्तव्यापारप्रधानः कलहस्तं तथा विरुद्धवाद-विवादं, शुष्कवादं, तदेतत्सर्व संसारभ्रमणकारणं परिज्ञाय विद्वान् परिहरेदिति गाथार्थः ॥ १७ ॥ पाणहाओ य छत्तं च, णालीयं बालवीयणं। परकिरियं अन्नमन्नं च, तं विजं परिजाणिया ॥१८॥
व्याख्या-उपानही काष्ठपादुके च तथा छत्रमातपादिनिवारणाय, तथा 'नालिका' द्यूतक्रीड़ाविशेषः, तथा बालव्यजनं, तथा 'परक्रियां' परस्य-गृहस्थादेः क्रियां-सावद्यात्मिका, इत्यादि सर्व विद्वान् परिहरेदिति गाथार्थः ॥ १८ ॥ उच्चारं पासवणं, हरिएसु न करे मुणी । वियडेण वा वि साहह, णायमेज कयाइवि ॥ १९ ॥
व्याख्या-उच्चारप्रश्रवणादिकां क्रियां हरितेषु-बीजेषु अस्थण्डिले वा मुनिन कुर्यात् , तथा विकटेन' अचित्तेनो. दकेन संहृत्या-पनीय बीजानि हरितानि वा 'नाचमेत' न निलेपनं कुर्यात् किमुताविकटेनेति गाथार्थः ॥ १९ ॥ परमत्ते अन्नपाणं, ण भुंजेज कयाइवि । परवत्थं अचेलो वि, तं विजं परिजाणिया ॥ २०॥
व्याख्या-'परमात्रे' गृहस्थभाजने अन्नपानकपरिभोगं न कुर्यात् । " कंसेसु+कंसपाएसु, कुंडमोएसु वा पुणो । ____ + ' कांस्येषु' (कञ्चोलकादिषु ) ' कांस्यपात्रेषु' (स्थालिकादिषु ) ' कुण्डमोदेषु' हस्तिपादाकारमृन्मयभाजनेषु, भुखानोऽशनपानादीनाचारात्परिभ्रश्यति ।
का॥११२॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org