________________
सूयगडा
सूत्रं
जेणेहं निबह भिक्खू
दीपिकान्वितम् । ॥११३॥
Lia
महा
(सर्वस्मिलोके ये ) इच्छा-मदनरूपाः कामा इत्यादि सर्व विद्वान् परिहरेदिति गाथार्थः ॥ २२ ॥
९धर्माजेणेहं निवहे भिक्खू, अन्नपाणं तहाविहं । अणुप्पयाणमन्नेसि, तं विजं परिजाणिया ॥ २३ ॥ ध्ययनें व्याख्या-येन अभपानेन तथाविधेन सुपरिशुद्धेन कारणापेक्षया त्वशुद्धेन वा इहाऽस्मिल्लोके इदं संयमयात्रादिक
प्ररूपकत्वं दुर्भिक्षरोगातङ्कादिकं वा भिक्षुन्निवहे-निर्वाहयेद्वा, तदन्नपानं द्रव्यकालापेक्षया शुद्धं कल्प्यं गृह्णीयात् । तदन्नपानादि अन्यस्मै
भगवतो साधवे संयमयात्रादिनिर्वहणसमर्थ दद्यात् । तथा तेषामशनपानादीनामनुप्रदानं गृहस्थानां परतीथिकानां स्वयथ्यानां वा संयमोपघातुकं नानुशीलयेदिति, तदेतत्सर्व ज्ञपरिक्षया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेदिति गाथार्थः ।। २३ ।।
वीरस्य । अथ यदुपदेशेनैतत्सर्व कुर्यात्तं दर्शयितुमाह-- सा एवं उदाहु निग्गंथे, महावीरे महामुणी । अणंतनाणदंसी से, धम्म देसितवं सुतं ॥ २४ ॥
व्याख्या-इत्यादि सर्व धर्माध्ययनगतं न आचरेत् । ' उदाहु' उदाहृतवान् श्रीमहावीरो महानिर्ग्रन्थो महामुनिः, अनन्तज्ञानदर्शनी स भगवान् 'धर्म' श्रुतचारित्रलक्षणं तथा श्रुतं जीवादिपदार्थदेशकं प्रकाशितवान् इति गाथार्थः ॥ २४ ॥ भासमाणो न भासेज्जा, णेव वंफेज मम्मयं । मातिट्राणं विवजेज्जा, अणुचिंतिय वियागरे ॥२५॥ ___व्याख्या-यत्रान्यः कश्चिद्रत्नाधिको भाषमाणः स्यात्तत्रान्तर एवाहं विद्वान्-गीतार्थोऽहमित्येवमभिमानवान्न भाषेत । तथा मर्मकं न भाषेत । तथा यद्ववचनमुच्यमानं तथ्यमतथ्यं वा सद्यस्य कस्यचिन्मनःपीडामाधत्ते तद्विवेकी न INJ॥११३॥
Jain Education international
For Private
Personal Use Only
www.jainelibrary.org