SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ समर्थो दुःखी स्याच्चित्तव्याकुलत्वमागच्छति । किंकर्तव्यताम्हो भवति, पौन:पुन्येन ' मन्दो' जडः। इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ ३१॥ ॥ इति स्त्रीपरिज्ञायां प्रथमोद्देशकः समाप्तः ॥ ॥ अथ द्वितीयः प्रारभ्यते ॥ ओए सदान रजेजा, भोगकामी पुणो विरजेजा। भोगेसमणाण सुणेह,जह भुंजते भिक्खुणो एगे॥१॥ - व्याख्या-सुसाधुः 'ओज' एकाकी, रागद्वेषरहितत्वात् 'सदा' सर्वकालमनर्थखनिषु वनितासु न रज्येत । तथा यदि कदाचिन्मोहोदयाद्धोगामिलापी स्यात्तथापि परलोके इहलोके च महापायपरिभीत्या पुनस्ताम्यो विरज्येत, भोगाभिलाध्यपि ज्ञानाङ्कुशेन उत्पथान्मनोद्विरदं निवर्तयेत् । तथा श्रमणानामपि भोगा इत्येतच्छणुत यूयं, गृहिणामपि विडम्बनाः प्रायाः भोगाः यतीनां तु किं वाच्यं ? तथा भोगान् एके-श्रमणा अपुष्टधर्माणो विडम्बना प्रायान् भुञ्जते तथा शृणुत अग्रेतनोद्देशकगाथासूत्रेण वक्ष्यमाणेनेति गाथार्थः ॥ १॥ अह तंतु भेदमावन्नं, मुच्छितं भिक्खुंकाममतिवद। पलिभिंदिया णं तो पच्छा, पादमुद्धत्तु मुद्धे पहणंति।। व्याख्या-अथ सा स्त्री 'तं' भिक्षु ' भेदमापन्नं ' चारित्राद्धष्टं ज्ञात्वा 'कामगृद्धं' आत्मवशवर्तिनं ज्ञात्वा, इत्थमित्थं मया तवोपकृतं, मया लज्जाधर्मादीन् परित्यज्य तब जगुप्सनीयस्य आत्मा दत्तः, त्वं पुनरकिश्चित्कर इत्यादि यदा Jain Education in For Privale & Personal use only |www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy